SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः पच्चच्छिमेणं राहु । जदा णंराहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पच्चच्छिमेणं आवरेत्ता णं पुरच्छिमेणं वीईवयइ, तदा णं पच्चच्छिमेणं चंदे उवदंसेति, पुरच्छिमेणं राहू । एवं जहा पुच्छिमेणं पच्चच्छिमेण य दोआलावगा भणिया तहा दाहिणेण उत्तरेण य दोआलावगा भाणियव्वा । एवं उत्तरपुरच्छिमेणं दाहिणपच्चच्छिमेण य दोआलावगा भाणियव्वा । एवं दाहिणपुरच्छिमेणं उत्तरपच्चच्छिमेण य दोआलावगा भाणियव्वा । एवं चेव जाव तदा णं उत्तरपच्चच्छिमेणं चंदे उवदंसेति, दाहिणपुरच्छिमेणं राहू । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे२ चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गिण्हड। एवं जदा णं राह आगच्छमाणे वा४चंदलेस्सं आवरेत्ता णं पासेणं वीईवयइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना । एवं जदा णं राहू आगच्छमाणे४ चंदलेस्सं आवरेत्ता णं पच्चोसक्कड, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहूणा चंदे वंते । एवं जदा णं राहू आगच्छमाणे वा४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ता चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवंराहुणा चंदे घत्थे ''इतिा वृत्तिर्यथा-'मिच्छं तं एवमाहंसु'त्ति इह तद्वचनं मिथ्यात्वमप्रमाणिकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोासकग्रसनीयसंभवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव । अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तव्यवहार:? सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा । आच्छादकभावेन च ग्रासविवक्षायामिहापि न विरोधः इति। अथ यदत्र सम्यक् तद्दर्शयितुमाह-'अहं पुणे'त्यादि 'खंजणवन्नाभे'त्ति खञ्जनं दीपमल्लिकामलस्तस्य यो वर्णः तद्वदाभा यस्य तत्तथा। 'लाउयवन्नाभे'त्ति 'लाउयं'ति तुंबकं तच्चेहापक्कावस्थं ग्राह्यमिति । भासरासिवन्नामे'त्ति भस्मराशीवर्णाभं । ततश्च किमित्याह-'जया ण'मित्यादि 'आगच्छमाणे व'त्ति गत्वा अतिचारेण ततः प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेष: 'गच्छमाणे व'त्ति स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता । 'विउव्वमाणे व'त्ति विकुर्वणां कुर्वन्, 'परियारेमाणे व'त्ति परिचारयन्-कामक्रीडां कुर्वन्, एतस्मिन् द्वये अतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमञ्जसं चलयति, एतच्च द्वयम D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy