SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ८२] [ श्रीविचाररत्नाकरः जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थ गतं इह गते जाव वंदति णमंसति वंदित्ता नमंसित्ता एवं वदासी - पुव्विं पिणं मए समणस्स भगवओ महावीरस्स अंतियं थूलए पाणातिवाए पच्चक्खाते जावज्जीवाए, एवं जाव थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणि पि य णं अहं तस्सेव भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पच्चक्खामि जावजीवाए, एवं जहा खंदओ जाव एवं पि य णं चरिमेहिं ऊसासनीसासे हिं वोसिरिस्सामि त्ति कट्टु सण्णाहपट्टं मुयइ मुड़ता सलुद्धरणं करेइ करेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगते । तए णं तस्स वरुणस्स णागणत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे जाव अधारणिज्जमिति कट्टु, वरुणं णागणत्तुयं रहमुसलाओ संगामाओ पडिणिक्खम्ममाणं पासइ पासित्ता तुरए णिगिण्हइ णिगिरिहत्त वरुणे जाव तुरए विसज्जेइ विसज्जेत्ता दब्भसंथारगं दुरूहइ दुरूहइत्ता पुरत्थाभिमुहे जाव अंजलिं कट्टु एवं वदासि - जाइ णं भंते मम पियबालवयंसस्स वरुणस्स त्यस सीलाई वयाइं गुणाइं वेरमणाई पच्चक्खाणपोसहोववासाइं ताइ ममं पि भवंतु त्ति कट्टु सण्णाहपट्टं मुयइ मुइत्ता सल्लुद्धरणं करेइ करेत्ता आणुपुव्वीए कालगए । तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासंनिहिएहिं वाणमंतरेहिं देवेहिं दिव्वे सुभिगंधोदगवासे वुट्टे दसद्धवणे कुसुमे णिवाइए दिव्वे य गीयगंधव्वणिणाए कए यावि होत्था । तए णं तस्स वरुणस्स णागणत्तुयस्स तं दिव्वं देविड्ढि दिव्वं देवज्जुत्तिं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अण्णमण्णस्स एवमाइक्खड़ जाव परूवेइ, एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जावय्ववत्तारो भवंति । वरुणेणं भंते ! णागणत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पण्णत्ता । से णं भंते ! वरुणे देवे ताओ देवलोयाओ आउक्खएणं भवक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! नागनत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते से णं भंते ! तओहिंतो अनंतरं D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy