SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ८०] [श्रीविचाररत्नाकरः लक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुमध्यमे त्रिभागे वायूदके उपरितने तूदकमिति । तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्ताष्टशताधिकसतसहस्त्रह या वाय्वादियुक्तत्रिभागवन्तः सन्ति । तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्याताम् । तथालवणशखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्यः योजनार्द्धमुपरि वृद्धिहानी, इत्यादि । अथ कस्मल्लवणोजगदी पं नोत्प्लावयति, अर्हदादिप्रभावाल्लोकस्थितिवॆषेति एतदेवाह-'लोगट्ठिई'त्ति लोकव्यवस्था । 'लोयाणुभावे'त्ति लोकप्रभावः ।इति भगवतीतृतीयशतकतृतीयोद्देशके ८०६ प्रतौ १३८ पत्रे ॥७॥ युद्धे हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धिनिराकरणाय लिख्यते १'बहुजणे णं भंते ! अण्णमणस्स एवं आइक्खंति जाव परूवेंति, एवं खलुबहवे मणुस्सा अण्णयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताएउववत्तारो भवंति, से कहमेयं ? भंते ! एवं गोयमा ! जणं से बहुजणो अण्णमणस्स एवं आइक्खइ जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसालीनामं नगरी होत्था । वण्णओ, तत्थ णं वेसालीए नगरीए वरुणे नामं णागणत्तुए परिवसइ । अड्डे जाव अपरिभूए समणोवासए अहिगयजीवाजीवे जाव पडिलाभेमाणे छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरड़ । तते णं से वरुणे णागणत्तुए अण्णदा कदायिरायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अणुवड्ढेइ अणुवड्डइत्ता कोडुंबियपुरुसे सद्दावेइ सद्दावेइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेवउवट्ठावेह हयगयहपवरजाव सण्णाहेत्ता मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठविंति हयगयहजाव सण्णाति जेणेव वरुणे णागणत्तुए जाव पच्चप्पिणंति । तते णं से वरुणे णागणत्तुए जेणेव मज्जणघरे तेणेव उवागच्छड् उवागच्छित्ता जहा कूणिओ जाव पायच्छित्ते सव्वालंकारविभूसिए सण्णद्ध १. भग./श.७/उ.९/३७५-३७६ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy