SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [७१ तापसादीनामुत्पादसूत्रं चेदम् १'अह णं भंते ! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसंजमाणं ३ अविराहियसंजमासंजमाणं ४ विराहियसंजमाप्रमाणं ५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किव्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभियोगियाणं १३ सलिंगीणं दंसणवावन्नगाणं १४ एएसि णं देवलोएसुउववज्जमाणाणं कस्स कहिउववाए पन्नत्ते ? गोयमा ! असंजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसुक्कोसेणं उवरिमगेवेज्जगेसु १, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पेकोसेणं सव्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसुक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पेकोसेणं अच्चुए कप्पे ४, विराहियसंजमासंजमाणं जहण्णेणं भवणवासीसुक्कोसेणं जोइसिएसु ५, असण्णीणं जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जहण्णेणं भवणवासीसु उक्कोसगं वोच्छामि-तावसाणं जोइसिएसु ७, कंदप्पियाणं सोहम्मे कप्पे ८, चरगपरिव्वायगाणं बंभलोए कप्पे ९, किव्विसियाणं लंतगे कप्पे १०, तिरिच्छियाणं सहस्सारे कप्पे ११, आजीवियाणं अच्चुए कप्पे १२, आभिओगाणं अच्चए कप्पे १३,सलिंगीणं दंसणवावन्नगाणंउवरिमगेवेज्जएस १४।''वृत्तिर्यथा-कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्ते, अतस्तद्विशेषाभिधानायाह-'अह णं भंते !' इत्यादि व्यक्तं, नवरं अथेति परिप्रश्नार्थः । 'असंजयभवियदव्वदेवाणं'ति इहप्रज्ञापनाटीकालिख्यते अस्छ ख्याता:-चरणपरिणामशून्या भव्या-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवम्-असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः । तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम् "अणुवयमहव्वएहि य, बालतवोकामनिज्जराए य।। देवाउयं निबंधइ, सम्मट्ठिी य जो जीवो" ॥१॥[ ] एतच्चायुक्तम् । यतोऽमीषामुत्कृष्टत उपरिमग्रैवयकेषूपपात उक्तः । सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणमच्युतर्ध्वमगमनात् । नाप्ये ते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । १. भग./श.१/उ.२/३२ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy