SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः बाह्याभरणविशेषास्तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यज्ञौदेवाविति विंशतितमः २०। बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाभिधीयते अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षो-अभाव इत्येकोनविंशतितमः २१। मनोज्ञानां प्रादुर्भाव इति विंशतितमः २०। 'पच्चाहरओ'त्ति प्रत्याहरतो-व्याकुर्वतो भगवतः 'हिययगमणीओ'त्ति हृदयङ्गमः 'जोयणनीहारी सरो'त्ति योजनातिक्रमी स्वर इत्येकविंशः २१। 'अद्धमागहीए'त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या'मित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२। 'भासिज्जमाणी'त्ति भगवताऽभिधीयमाना 'आरियमणारियाणं' आर्यानार्यदेशोत्पन्नानां द्विपदा-मनष्याश्चतष्पदागवादयः. मगा-आटव्याः पशवो-ग्राम्याः, पक्षिणः-प्रतीता:. सरीसृपा-उर:परिसर्पा भुजपरिसाश्चेति, तेषां किमात्मन आत्मन-आत्मीयया आत्मीययेत्यर्थः भाषातया-भाषाभावेन परिणमतीति संबन्धः, किम्भूतासौ भाषा? इत्याह-हितंअभ्युदयं शिवं-मोक्षं सुखं-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदा इति त्रयोविंश २३। 'पुर्वबद्धवेरा' त्ति । पूर्व-भवान्तरे अनादिकाले वा जातिप्रत्ययं बद्धंनिकाचितं वैरं-अमित्रभावो यैस्ते तथा, तेऽपि च आसतामन्ये देवा-वैमानिकाः असुराः नागाश्च-भवनपतिविशेषाः सुवर्णाः-शोभनवर्णोपेतत्वात् ज्योतिष्का यक्षराक्षसकिन्नराः किम्पुरुषा व्यन्तरविशेषाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाश्चव्यन्तरविशेषाः एव एतेषां द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानि-शमं गतानि चित्राणिरागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि-अन्त:करणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशामयन्तीति चतुर्विंशः २४। बृहद्वाचनायामिदमन्यदतिशयद्वयभिधीयते-यदत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पंचविंशः २५। आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्तीति षड्विशः २६। 'जओ जओ वि य णं' इति यत्र यत्रापि च देशे 'तओ तओ'त्ति तत्र तत्रापि च पंचविंशतौ योजनेषु ईतिः-धान्याधुपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः २७। मारि:-जनमरक इत्यष्टाविंश: २८। स्वचक्रं -स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीत्येकोनत्रिंशः २९। एवं परचक्रं-पराजसैन्यमिति त्रिंशः ३०। अतिवृष्टिः-अधिकवर्ष इत्येकत्रिंशः ३१। अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः ३२। दुर्भिक्षं-दुःकाल इति D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy