SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६२] [श्रीविचाररत्नाकरः सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायइ ११, ईसिं पिट्ठओ मउडट्ठाणंमि तेयमंडलं संजायइ अंधकारे वि य णं दसदिसाओ पभासेइ १२, बहुसमरमणिज्जे भूमिभागे १३, अहोसिरा कंटया भवंति १४, उऊ विवरीया सुहफासा भवंति १५, सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोअणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ १६, जुत्तफुसिएण मेहेण निहयरयरेणुयं किज्जइ १७, जलथलयभासुरप्पभूएणं बिंटट्ठाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किज्जइ १८, अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवइ १९, मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २०, पच्चाहरओ वि य णं हिययगमणीओ जोअणनीहारी सरो २१, भगवं च णं अद्धमागधीए भासाए धम्ममाइक्खड २२, सा वि य णं अद्धमागधी भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुपयचउप्पयपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहदा सभासत्ताए परिणमइ २३, पुव्वबद्धवेरा वि य णं देवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामेंति २४, अन्ठत्थियपावणीया वि य णं आगया वंदंति २५, आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६, जओ जओ वि य णं अरहंतो भगवंतो विहरंति, तओ तओ वि य णं जोयणपणवीसाएणं ईती न भवइ २७, मारी न भवइ २८, सचक्कं न भवइ २९, परचक्कं न भवइ ३०, अइवुट्ठी न भवइ ३१, अणावुट्ठी न भवइ ३२, दुब्भिक्खं न भवइ ३३, पुव्वुप्पन्ना वि य णं उप्पाइया वाही खिप्पामेव उवसमंति ३४" ॥इति । __ वृत्तिर्यथा-अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते–'बुद्धाइसेसा' इति बुद्धानांतीर्थकृतामतिशेषा-अतिशया बुद्धातिशयाः । अवस्थितं-अवृद्धिस्वभावं केशाश्चशिो जा: श्मश्रूणि च-कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १। निरामया-नीरोगा, निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीय:२ । गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३। तथा पद्मं च-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढम् उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तोगन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४। प्रच्छन्नमाहारनीहारं-अभ्यवहरणं मूत्रपुरीषोत्सर्गों प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy