SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [४९ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम् । कालेऽनुप्रवाचयितेत्युक्तम्, तत्र गाथा: १'कालक्कमेण पत्तं, संवच्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो, वाएज्जा सो य कालोऽयं" ॥१॥[स्था./५/१-४३३व] तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगं ति ॥२॥[स्था./५/१-४३३व.] दसकप्पव्ववहारा, संवछापणगदिक्खियस्सेव । ठाणं समवाओ वि य, अंगे ते अट्ठवासस्स ॥३॥[स्था./५/१-४३३७.] दसवासस्स विवाहो, एकारसवासयस्स य इमे उ। खड़ियविमाणमाई, अज्झयणा पंच नायव्वा ॥४॥[स्था./५/१-४३३७.] बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुयाइया चउरो ॥५॥[स्था./५/१-४३३व.] चउदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासस्स य, दिट्ठीविसभावणं तह य ॥६॥[स्था./५/१-४३३७.] सोलसवासाईसुं, एकोत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥७॥[ स्था./५/१-४३३व.] एगूणवीसगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स" ॥८॥[स्था./५/१-४३३व.] तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनापृच्छ्य चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलऽनापृच्छ्यचारीति पञ्चमं विग्रहस्थानम् ।स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रतौ २५३ पत्रे ॥१२॥ एते नैव च सूत्रेण 'काले अणुप्पवाइत्ता'[ ]इत्यादिवाक्यात् साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्यापनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृष्टव्याः। केचिदवश्यम्भावितयाऽपि केवलिशरीराज्जीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद्, वदन्ति च जानन्नपि केवली कथं जीवघ्नं व्यापारं कुर्यात् ?, तच्चासत् । अवश्यम्भाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, १. प.व./गा.५८१तः ५८८ । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy