SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ४०] [ श्रीविचाररत्नाकरः स्वामिन इत्यर्थः, इति द्वितीयम् । धर्मदाता चाचार्यो धर्माचार्यस्तस्येति तृतीयम् । आह च "दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः " ॥१॥ प्रर/७१ ] इति तत्र जनकदुष्प्रतिकार्यतामाह - 'संपाओ' त्ति प्रातः - प्रभातं तेन समं संप्रातः संप्रातरपि च-प्रभातसमकालमपि च यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः । कश्चिदिति कुलीन एव न तु सर्वोऽपि पुरुषो मानवः, देवतिरश्चोरेवंविधव्यतिकरासंभवात्। शतं पाकानाम् औषधिक्वाथानां पाके यस्य, औषधिशतेन वा सह पच्यते यत्, शतकृत्वो वा पाको यस्य, शतेन वा रूपकाणां मूल्यतः पच्यते यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्यां 'अब्भंगित्ता' अभ्यङ्गं कृत्वा 'गंधवट्टएणं 'ति गन्धाष्टकेन-गन्धद्रव्यक्षोदेन उद्वर्त्योद्वलनं कृत्वा त्रिभिरुदकैः- गन्धोदकोष्णोदकशीतोदकैर्मज्जयित्वा-स्नपयित्वा । मनोज्ञं-कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्वमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति शुद्धंभक्तदोषवर्जितम् स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः । अष्टादशभिर्लोकप्रसिद्धैर्व्यञ्जनकै:-शालनकैस्तक्रादिभि: (सूपादिभिः) वा संकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः । भोजनं भोजयित्वा । एते चाष्टादश भेदा: १' सूओ १ दणो २ जवन्नं ३, तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १०, मूलफला ११ हरियगं १२ सागो १३ ॥१॥ [ स्था./३/१-१४३वृ. ] होइ रसालू य तहा १४, पाणं ९५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडो " ।।२ ।। [ स्था./३/१-१४३वृ. ] मांसत्रयं जलजादिसत्कम्, जूषो - मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणिखण्डखाद्यादीनि, गुडलावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदम्, हरितकं-जीरकादि, शाको - वस्तूलादिभर्जिका, रसालू-मज्जिका तल्लक्षणमिदम् १. प्र. सा. / १४११ - १४१२-गा. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy