SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रुतबोधः (द्विमात्रिक) विज्ञेयं बोध्यम् । पादान्तस्थं पादान्तवर्ति (अक्षरं) विकल्पेन पाक्षिक (गुरुसंज्ञकं विज्ञेयम् )। भाषा-संयुक्त वर्ण के आदि वर्ण, द्विमात्रिक वर्ण, अनुस्वारयुक्त वर्ण, विसर्गयुक्त वर्ण को गुरु जानना और पाद के अन्तवर्ती वर्ण को विकल्प से गुरु जानना ॥२॥ गणलक्षणम् आदिमध्यावसानेषु भजसा यान्ति गौरवम् । यरता लाघवं यान्ति मनौ तु गुरुलाघवम् ।। ३ ।। अन्वयः-मजसाः भादिमध्यावसानेषु गौरवं यान्ति । यरताः (आदिमध्याव. सानेषु) लाघवं यान्ति । तु मनौ (आदिमध्यावसानेषु) गुरुलाघवं (यातः)। व्याख्या-भजसाः भगण-जगण-सगणाः आदिमध्यावसानेषु प्रथममध्यान्तेषु (क्रमशः) गौरवं गुरुतां यान्ति प्राप्नुवन्ति । यरताः यगण-गण-तगणाः (आदिमध्यावसानेषु क्रमशः) लाघवं लघुतां यान्ति गच्छन्ति । तु किन्तु मनी मगणनगणौ ( आदिमध्यावसानेषु सर्वत्र ) गुरुलाघवं गुरुवं लघुत्वं च ( यातः )। उदाहरणम्-भगण जगण सगण यगण SI रगण ISI 1 is iss तगण मगण नगण s। ss। sss ।।। भाषा-भगण का प्रथम अक्षर गुरु होता है। नगण का मध्य अक्षर गुरु होता है। सगण का अन्त्य अक्षर गुरु होता है। यगण का आदि अक्षर लघु होता है। रगण का मध्य अक्षर लघु होता है। तगण का अन्त्य अक्षर लघु होता है । मगण के तीनों अक्षरगुरु होते हैं। नगण के तीनों अक्षर लघु होते हैं। (.) आर्या छन्दः यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥४॥ अन्वयः-यस्याः प्रथने पादे तथा तृतीयेऽपि (पादे) द्वादश मात्राः (भवन्ति) हितीये ( पादे) अष्टादश (मात्रा भवन्ति), चतुर्थके (पादे च) पञ्चदश (मात्राः भवन्ति ), सा आर्या ( भवति)।
SR No.009626
Book TitleShrutbodha
Original Sutra AuthorN/A
AuthorKanaklal Thakur, Bramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year1968
Total Pages34
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy