SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् प्रकाश: तथैवं प्रतिमा अर्हबिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो धनुःपञ्चशत्यादिमाना यावदङ्गुष्ठमाना यथाशक्ति विधाप्याः । यतः सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥ प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यतःअन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिधाउह भंगिपूइज्जा ॥ वरिससयायो उड्डे, जं बिंबं उत्तमेहिं संठविअं । विअलंगुवि पूइज्जइ, तं बिंबं निष्फलं न जओ ॥ बिंबपरिवारमझे, सेलस्स य वन्नसंकरं न सुहं । समअंगुलप्पमाणं, न सुंदरं होइ कइआवि ॥ इक्कंगुलाइपडिमा, इक्कारस जाव गेहि पूइज्जा । उ8 पासाइ पुणो, इअ भणियं पुव्वसूरीहिं ॥ निरयावलिसुत्ताओ, लेवोवलकट्ठदंतलोहाणं । परिवारमाणरहिअं, घरम्म नो पूअए बिंबं ॥ ४८०
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy