SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि पञ्चमः प्रकरणम् | प्रकाशः आलोच्यम् । जातु सा च्युताऽन्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽर्हत्प्रतिमानं पुर आलोच्य स्वयं | प्रायश्चित्तं प्रतिपद्यते। तासामप्ययोगे पूर्वोत्तरामुखोऽर्हत्सिद्धसमक्षमप्यालोचयेद्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानाराधकत्वात् । अग्गीओ नवि जाणइ, सोहि चरणस्स देइ उणहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ जह बालो जंपतो, कज्जमकज्जं च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को अ॥ मायाइदोसरहिओ, पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकज्जं, न पुणो काहिति निच्छयओ ॥ लज्जाइगारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ ॥ गारवेणं ति रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानप्रायश्चित्तगुरुत्वादिना वा । संवेगपरं चित्तं, काऊणं तेहिं तेहिं सुत्तेहिं । सल्लाणुद्धरणविवागदंसगाईहिं आलोए ॥ आलोचकस्य दश दोषानाहआकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा । छन्नं सद्दाउलयं, बहुजणअवत्ततस्सेवी ॥ आकम्प्य वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः । एवमेष गुरुर्मुदुदण्डप्रद |
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy