SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि चतुर्थः प्रकरणम् प्रकाश: पुरिसासणसयणीए, तह संभासणपलोवणाईसु । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥ तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसु वि संखेवं, काहं पइदिवसपरिमाणं ॥ खंडणपीसणरंधणभुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंपण य सोहणए ॥ वाहणरोहणलिक्खाइजोअणे वाणहाणपरिभोगे । निन्नणणलणणउंछणरंधणदलणाइकम्मे अ॥ संवरणं कायव्वं, दहसंभवमणुदिणं तहा पढमे । जिणभवणदंसणे सुणणगुणण जिणभवणकिच्चे अ ॥ अट्टमिचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसु । काहामि उज्जममहं, धम्मत्थं वरिसमज्झमि ॥ धम्मत्थं मुहपुत्ती, जलछाणणओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्तिगुरूण विणओ अ ॥ मासे मासे सामाइयं च वरिसंमि पोसहं तु तहा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥ इति श्राद्धश्राविकाचतुर्मासीनियमगाथाः ।। अत्र ज्ञातम् । यथा विजयपुरे विजयसेनो नृपो बहुपुत्रो विजयश्रीपुत्रं राज्ययोग्यं मत्वा मैषोऽन्यैर्मार्यतामिति न सन्मानयति ततः स दूनो दध्यौ ! पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥ इत्युक्तेः । AAAAAAAAAAAAAAAAAAAAAAAAA ४३२
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy