SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिप्रकरणम् सुसंवृतपरीधानः सर्वाहारविवर्जितः । वामपार्श्वे तु कुर्वीत निद्रां भद्राभिलाषुकः ॥ विशेषकम् । क्रोधभीशोकमद्यस्त्री भारयानाध्वकर्मभिः । परीक्लान्तैरतीसारश्वासहिक्कादिरोगिभिः ॥ वृद्धबालाबलक्षीणैस्तृट्शूलक्षतविह्वलैः । अजीर्णिप्रमुखैः कार्यो दिवा स्वापोऽपि कर्हिचित् ॥ युग्मम् । वातोपचयरौक्ष्याभ्यां रजन्याश्चाल्पभावतः । दिवास्वापः सुखी ग्रीष्मे सोऽन्यदा श्लेष्मपित्तकृत् ।। अत्यासक्त्याऽनवसरे निद्रा नैव प्रशस्यते । एषा सौख्यायुषी कालरात्रिवत् प्रणिहन्ति यत् ॥ प्राक्शिरः शयने विद्या धनलाभश्च दक्षिणे । पश्चिमे प्रबला चिन्ता मृत्युर्हानिस्तथोत्तरे ॥ आगमोक्तविधिस्त्वेवम् । चैत्यवन्दनादिना देवगुरुनमस्कारकरणं । चतुर्विधाहारादिप्रत्याख्यानोच्चारणम् । ग्रन्थिसहितेन सर्वव्रतसङ्क्षेपरूपदेशावकाशिकव्रतस्वीकरणं च । यदुक्तं दिनकृत्ये पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं सव्वं उवभोगपरिभोगं ॥ गिहमज्झं मुत्तूणं, दिसिगमणं मुत्तुमसगजूआई । वयकाएहिं न करे, न कारवे गंठिसहिएणं ॥ पाणिवहत्ति मुक्त्वा मशकयूकादीनिति वाक्यं द्वितीयगाथोक्तं प्राणातिपातमित्यत्र सम्बध्यते । ततश्च प्राणातिपात| मनियतमेकेन्द्रियमशकयूकादीन् मुक्त्वा आरम्भजसापराधत्रसविषयं च । एवं मृषावादादत्तादानमैथुनान्यपि । तथा दिनलाभं द्वितीयः प्रकाश: ४०६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy