SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः सामन्ने मणुअत्ते, जं केई पाउणंति इह कित्तिं । तं मुणह निव्विअप्पं, उचिताचरणस्स माहप्पं ॥ तं पुण पिइमाइसहोअरेसु पणइणिअवच्चसयणेसु । गुरुजणनायरपरतित्थिएसु पुरिसेण कायव्वं ॥ तत्र पितृविषयं कायवाङ्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाहपिउणो तणुसुस्सूसं, विणएणं किंकरुव्व कुणइ सयं । वयणंपि से पडिच्छइ, वयणाओ अपडिअं चेव ॥ तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपां देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसम्पादनरूपां च विनयेन, न तु परोपरोधावज्ञादिभिः, स्वयं करोति, न तु भृत्यादिभ्यः कारयति । यतः गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥ अपडिअंति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति पितृवचनप्रमाणीकरणार्थम् ।। राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत् न पुनरनाकर्णित-शिरोधूनन-कालक्षेपार्द्धविधानादिभिरवजानाति । चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसु । उवजीवइ बुद्धिगुणे, निअसब्भावं पयासेइ ॥ स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भावः । बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि । २८६ A
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy