SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः AAAAAAAAAAAAAAAAAAAAAAAAA यशस्करे कर्मणि मित्रसङ्ग्रहे, प्रियासु नारीष्वधनेषु बन्धुषु । धर्मे विवाहे व्यसने रिपुक्षये, धनव्ययोऽष्टासु न गण्यते बुधैः ॥ यः काकणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । काले च कोटिष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः । यथा कस्यापीभ्यस्य नव्या स्नुषा श्वसुरं दीपात्पतिततैलच्छटया उपानहमभ्यञ्जन्तं वीक्ष्य किमिदमतिकार्पण्यमुतातिवैविक्त्यमिति सन्दिहाना परीक्षार्थं मे शीर्ष दुष्यति इति मिषात्सुप्ता भृशं क्रन्दति । श्वशुरेण बहुप्रतिकारकरणे तयोक्तं, मम प्रागप्यन्तराऽन्तरा एवं मान्द्यं स्याद् । गुणस्तु जात्यमुक्ताफलचूर्णलेपेनैव स्यात् । तदा श्वशुरो हृष्टः तान्यानीय यावद्वर्त्तयति, तावत्तया सम्यक् स्वरूपमुक्तम् ।। धर्म्य व्ययश्च श्रीवशीकरणं तेनैव तस्याः स्थिरीभावात् । भाष्यतेऽपिमा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कूपारामगवादीनां, ददतामेव संपदः ॥ यथाहि-विद्यापतिश्रेष्ठि बहुसमृद्धो दशमदिने यास्यामीति स्वप्नान्तर्लक्ष्म्योक्तः कान्तागिरा तद्दीन एव सर्व धनं सप्तक्षेत्रादौ व्यय्य कृतपरिग्रहमानः सुखं सुप्तः, प्रातर्गृहं प्राग्वत् पूर्णं दृष्ट्वा पुनः सर्व व्ययति स्म । एवं नवदिनी गता, दशमदिने | २७५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy