SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः नाशम्बलश्चलेन्मार्गे, भृशं सुप्यान्न वासरे । सहायानां च विश्वास, विदधीत न धीधनः ॥ एकाकिना न गन्तव्यं, यदि कार्यशतं भवेत् । पश्य कर्कटमात्रेण, ब्राह्मणः परिरक्षितः ॥ एकाकिना न गन्तव्यं, कस्याप्येकाकिनो गृहे । नैवापरपथेनापि, विशेत् कस्यापि वेश्मनि ॥ न जीर्णां नावमारोहेन्नद्यामेको विशेन्न च । न चातुच्छमतिर्गच्छेत् सोदर्येण समं पथि ॥ न जलस्थलदुर्गाणि विकटामटवीं न च । न चागाधानि तोयानि, विनोपायं विलङ्घयेत् ॥ भूयांसः कोपना यत्र, भूयांसः सुखलिप्सवः । भूयांसः कृपणा यत्र, स सार्थः स्वार्थनाशकः ॥ सर्वे यत्र च नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद्वन्दमवसीदति ॥ बद्धवध्याश्रये द्यूतस्थाने परिभवास्पदे । भाण्डागारे न गन्तव्यं, परस्याऽन्तःपुरे न च ॥ अमनोज्ञे श्मशाने च, शून्यस्थाने चतुष्पथे । तुषशुष्कतृणाकीर्णे, विषमावकरोषरे । वृक्षाने पर्वताग्रे च, नदीकूपतटे स्थितिम् । न कुर्याद् भस्मकेशेषु, कपालाङ्गारकेषु च ॥ कालकृत्यं न मोक्तव्यमतिखिन्नैरपि ध्रुवम् । नाप्नोति पुरुषार्थानां, फलं क्लेशाऽजितः पुमान् ॥ भवेत् परिभवस्थानं पुमान् प्रायो निराकृतिः । विशेषाडम्बरस्तेन, न मोच्यः सुधिया क्वचित् ॥ २६९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy