SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः २५९ स प्राह- देवगुर्वोः प्रसादेन, जिह्वाग्रे मे सरस्वती । तेनाहं नृप ! जानामि, भानुमतीतिलकं( तिलं) यथा ॥ ततो गुरुराजानौ मिलितौ हृष्टौ । इति विश्वस्तवञ्चने दृष्टान्तः । इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामारम्भादि म्लेच्छानां हिंसादि च । निर्लज्जत्वादिना तु यतिवेषस्य | हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायैस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । न ह्यसत्यत्यागी गोप्यपापे क्वापि प्रवर्त्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्, तत एवोक्तं योगशास्त्रान्तरश्लोकेषु - एकत्राऽसत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ २.६४-१० एवं चासत्यमयगोप्यपापरूपस्य परवञ्चनस्य वर्जने सर्वशक्त्या यतनीयम् । न्याय एव हि परमार्थतोऽर्थोपार्जनोपायोपनिषद् । दृश्यते हि सम्प्रत्यपि न्यायानुसारिणां स्वल्पस्वल्पार्थोपार्जनेऽपि धर्मस्थानादौ प्रत्यहं तद्व्ययेऽपि च कूपादीनामिवाक्षयद्रव्य| त्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy