SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः AAAAAAAAAAAAAA अत्र विसेमिरासम्बन्धो यथा विशालायां नन्दो राजा विजयपालः सुतः । बहुश्रुतनामा मन्त्री । भानुमती राज्ञी । राजा तदासक्तः । सभायामपि भानुमती पार्वे स्थापयति । वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ इत्युक्तेमन्त्री प्रोचे, देव ! राज्याः पार्श्वे स्थापनमनुचितम् । यतःअत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन राजावह्निगुरुस्त्रियः ॥ अतो राज्ञीरूपं चित्रस्थं कारय । तथा कृतं स्वगुरोः शारदानन्दस्य दर्शितं च । तेन स्वविज्ञताज्ञापनायोक्तं:"वामोरुप्रदेशे तिलकोऽस्ति स न कृतः" । राज्ञा सविकल्पेन मन्त्रिण उक्तमयं मार्य एव । मन्त्रिणा तुसगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ॥ इति नीतिशास्त्रोक्तं स्मृत्वा स रह: स्वगृहे स्थापितः । अन्यदा राजसुतः पापद्धय शूकरमनुव्रजन् दूरं गतः । सायं सरसि २५७
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy