SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः AN सेवा नृपति-नियोगि-महेभ्येतरसेवाभेदाच्चतुर्भेदा । नृपादिसेवा च नित्यपारवश्यादिना येन तेन दुःसाधा । यतःमौनान्मूकः प्रवचनपटुर्वातिको जल्पको वा धृष्टः पार्वे भवति च तथा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ प्रणमत्युन्नतिहेतोर्जीवितहेतोविमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूर्खः सेवकादन्यः ॥ सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम् । श्वानः कुर्वन्ति पुच्छेन चाटु मूर्ध्वा तु सेवकाः ॥ एवं सत्यप्यन्यनिर्वाहोपायाभावे सेवयाऽपि निर्वाहं करोति । यतःधणवं वाणिज्जेणं, थोवधणो करिसणेण निव्वहइ । सेवावित्तीइ पुणो, तुट्टे सयलम्मि ववसाए ॥ विज्ञत्वकृतज्ञत्वादिगुणवांश्च सेवार्हः । उक्तं हिअकर्णदुर्बलः शूरः कृतज्ञः सात्त्विको गुणी । वदान्यो गुणरागी च प्रभुः पुण्यैरवाप्यते ॥ क्रूरं व्यसनिनं लुब्धमप्रगल्भं सदामयम् । मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥ अविवेकिनि भूपाले करोत्याशां समृद्धये । योजनानां शतं गन्तु करोत्याशां स मृद्धये ॥ १. मृण्मये अश्वे । २३८
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy