SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् देवसिअपायच्छित्तेत्ति कायोत्सर्गः ततः प्राग्वत् क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दते । एवं वन्दनपूर्वं गुरुपायें प्रत्याख्यानं कार्यम् । उक्तञ्च प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥ गुरुसाक्षित्वे हि दृढता 'गुरुसक्खिओ' इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकप्रज्ञप्तौ संतम्मिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो । दढया आणाकरणं, कम्मखओवसम वुड्डी अ॥ एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्यम् । अत्र द्वादशावर्त्तवन्दनविधिः । पञ्चनामादिभिविंशत्या मूलद्वारैडैिनवत्यधिकचतुःशतीप्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशप्रत्याख्यानादिनवमूलद्वारैर्नवतिप्रतिद्वारात्मको भाष्यादेरभ्यूह्यः । प्रत्याख्यानस्य स्वरूपं किञ्चित्प्रागुक्तम् । फलं तु षण्मास्याचाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादि-द्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुर्हत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढप्रहार्यादेवि प्रतीतम् । उक्तमपि पच्चक्खाणम्मि कए, आसवदाराई हुंति पिहिआईं । आसववुच्छेओण य, तण्हावुच्छेअणं हवइ ।। तण्हावुच्छेएणं, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पच्चक्खाणं हवइ सुद्धं ॥ २२२
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy