SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् खाण्डउ तासु समप्पिइ, जसु खण्डइ अब्भास । जिणहा इक्कु समप्पिड़, तुलचेलउ कप्पास ॥ स प्रत्याहअसिधर धणुधर कुंतधर, सत्तिधरा य बहुअ । सत्तुसल जे रणि सूरनर जणणिति विरलपसूअ ॥ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ तदुक्त्या हृष्टो नृपः तं तलारक्षं चक्रे । तेन गुर्जरत्रायां चोरनाम निष्ठापितं । अन्येद्युः सुराष्ट्रचारणस्तत्परीक्षार्थं | कृतोष्ट्रचौर्यस्तद्भटैर्बद्धः प्रातर्देवपूजाक्षणे जिणहाग्रे नीतः तेन पुष्पवृन्ततोटनसञ्ज्ञाकरणे चारणः प्रोचे जिणहानइ जिणवरह न मिलइ तारोतार । जिणि करि जिणवर पुजिइ, ते किम मारणहार ॥ ततस्तेन हीणेन चौर्यं न कार्यमित्युक्त्वा स मुक्तः प्राहइक्का चोरी सा किआ, जा खोलडइ न माइ । बीजी चोरी किम करइ, चारण चोर न थाय ॥ ततश्चारणः सम्यगुक्त्या परिधापितः । जिणहाख्यो यात्राचैत्यपुस्तकलेखनादिपुण्यं चक्रे । पोट्टलिकशुल्कमोचनादि च, तत्तु जनेऽद्ययाविनिर्वहते इति जिणहाकप्रबन्धः । मूलबिम्बसविस्तरपूजानन्तरं च सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या । द्वारबिम्बसमवसरणबिम्बपूजाऽपि मुख्यबिम्ब १५०
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy