SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः १२१ एगम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नत्ता । ते जड़ सरसवमित्ता, जंबूद्दीवे न मायंति ॥ अद्धामलगपमाणे, पुढवीक्काए हवंति जे जीवा । ते पारेवयमित्ता, जंबूद्दीवे न मायंति ॥ सर्वसचित्तत्यागे च अम्बडपरिव्राजकसप्तशतीशिष्यज्ञातम् । ते हि स्वीकृतश्राद्धधर्माः प्रासुकपरदत्तान्नपानभोजिनो ग्रीष्मे गङ्गोपकण्ठेऽटव्यामन्तोऽतितृषार्त्ताः सचित्तमदत्तं च जलं सर्वथा न गृह्णीम इति दृढनियमा अनशनेन ब्रह्मलोके इन्द्रसमाः सुरा | जज्ञिरे, एवं सचित्तत्यागे यतनीयम् । येन च चतुर्दश नियमाः प्राक् स्वीकृताः स्युः, तेन प्रत्यहं ते सङ्क्षेप्या, यथाशक्ति अन्येन वा ग्राह्याः । ते चैवमुक्ताः सचित्त-दव्व-विगई-वाणह - तंबोल - वत्थ - कुसुमेसु । वाहण - सयण - विलेवण- बंभ- दिसि न्हाण-भत्ते ॥ मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं तदशक्तौ नामग्राहं सामान्यतो वा एकद्वयादि तन्नियम्यम् । यदुक्तंनिरवज्जाहारेणं, निज्जीयेणं परित्तमीसेणं । अत्ताणुसंधणपरा सुसावगा एरिसा हुंति ॥ सचित्तनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं । सच्चित्तो आहारो, न खमो मणसावि पत्थेउं ॥ इति सचित्तविकृतिवर्जं यन्मुखे क्षिप्यते तत्सर्वं द्रव्यं, क्षिप्रक्षिप्रा रोट्टिका निविकृतिकमोदक-लपनेप्सिता-पर्पटिकाचूरिम-करम्ब-क्षैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि पोलिकास्थूलरोट्टक-मण्डक- खाखरक - घूघरी - ढोक्कलक - थूली - बाट - कणिक्कादीनि पृथक् पृथग् नामास्वादवत्त्वेन पृथक् पृथग् द्रव्याणि, श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy