SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रथम: LA श्राद्धविधिप्रकरणम् प्रकाशः कार्यम्, एवं चातिचार एव स्यान्न तु भङ्गः । तपोदिनज्ञानादनु सिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः, गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तदापि चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वेषु नियमेष्वपि भाव्यम् । उक्तञ्च वयभंगे गुरुदोसो, थोवस्सवि पालणा गुणकरी अ । गुरूलाघवं च नेअं, धम्मम्मि अओ अ आगारा ॥ नियमश्च महाफलः, यदि ह्यासन्नकुम्भकृत्खलतिं दृष्टां विना न भोक्ष्ये इति कौतुकमात्रगृहीतोऽपि नियमः श्रेष्ठिकमलस्य निधानार्द्धप्राप्त्या सफलीभूतः, तदा पुण्यार्थं नियमफलं कियदुच्यते ? तथाह योऽपि सोऽपि ध्रुवं ग्राह्यो नियमः पुण्यकाङ्क्षिणा । सोऽल्पोऽप्यनल्पलाभाय कमलश्रेष्ठिनो यथा ॥ परिग्रहपरिमाणनियमदृढतायां रत्नसारकुमारकथाऽग्रे वक्ष्यते । नियमाश्चैवं ग्राह्या, तत्र पूर्वं तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिर्द्विः सकृद्वा जिनपूजा, जिनदर्शनं, सम्पूर्णदेववन्दनं, चैत्यवन्दना वा कार्येति नियम्यम् । एवं सामग्रयां गुरोर्बहल्लघु वा वन्दनम्, सामग्र्यभावे नामग्रहणेन वन्दनं, नित्यं वर्षाचतुर्मास्यां पञ्चपादौ वाऽष्टप्रकारा पूजा, यावज्जीवं नव्यान्नपक्वान्नफलादेर्देवस्य ढौकनं विना अग्रहणं, नित्यं नैवेद्यपूगादेढौंकनं, नित्यं चतुर्मासीत्रयवार्षिकदीपोत्सवादौ वा अष्टमङ्गलिकढौकनं, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनं, प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्नात्रमहमहापूजा, रात्रिजागरणादि, नित्यं वर्षासु कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष १०९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy