SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ८८ २९२ ०१ ३०० ३२०] नाभिषेको न संस्कारः नीयमानः सुपर्णेन नेह लोके सुखं नोदन्वानर्थितामेति पादा हिमांशोललितं पैशाचिकमाख्यानं प्रकाशितं यथैकेन प्रत्यक्षेण ग्रहोऽर्थस्य प्रमाणानि प्रमाणस्थैः प्रियादर्शनमेवास्तु प्रेक्षावन्त( तां )प्रवृत्त्यर्थं ब्रिभन्मोही स्फटिकविमला भग्नाशस्य करण्डपिण्डिततनोभिषग्भेषजरोगात भ्रातुसमं पुत्रसमं मर्यादाभेदहेतुः महानुभाव सम्पर्कः मातङ्गानां मदान्धमातङ्गानां मदान्धमृगा मृगैः सङ्गममनुव्रजन्ति यं दृष्ट्वा वर्धते क्रोधः यं दृष्ट्वा वर्धते स्नेहः यच्चाशिषोऽप्यविषययदि तां चैव तां चैव [ सविवरणं धर्मोपदेशमालाप्रकरणम् ३१ | यद्यपि निषेव्यमाना( णा): यस्मिन् रुष्टे भयं नास्ति २७२ ४७ येन यथा भवितव्यं २८२ २९२ रणे वने शत्रुजलाग्निमध्ये रागमेकपद एव हि ७० राजन् ! वाक्यं परस्येदं २९३ लालनाद् बहवो दोषाः वचनेन हरन्ति वरं प्रविष्टुं ज्वलितं ११४ वरं प्रवेष्टुं ज्वलितं वाजिवारणलोहानां २५७ २३२ विद्योतयति वा लोकं २६९ विद्वानृजुभिरभिगम्यो ३०० वैरूप्यं व्याधिपिण्डः ३०१ श्वादीनामपि सामान्य श्वासः किं त्वरितागतात् षट् शतानि नियुज्यन्ते २३२ षट् शतानि नियुज्यन्ते ४४ समुद्रविजयोऽक्षोभ्यः ३१ सर्वस्य हि मनो लोके १७२ सर्वे क्षयान्ता निचयाः १७२ | सुखी न जानाति परस्य दुःखं २५४ सुखी न जानाति परस्य दुःखं ३०३ २१६ | स्त्रीमुद्रां झषकेतनस्य ७० ३०१ १५४ २८३ ११४ mala-p\2nd proof 320
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy