SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ कोपे करट-कुरुटकथा] [२८७ [तप:शोषिता अपि मुनयः कोपपरा मारयित्वा जन्तुगणान् । शापेन महानरके व्रजन्ति करट-कुरुटाविव ॥८८॥] कथमिदम् ? [१४५. कोपे करट-कुरुटकथा] वेसमणनयरिकप्पाए कुणालाए महानयरीए नाणाविहतवविसेससोसियतणुणो 5 मासकप्पेण विहरमाणा संपत्ता सद्धिवरोवज्झा(ण्णा)या दोन्नि करड-कुरुडाहिहाणा तवस्सिणो । नयरनिद्धमणासण्णवसहीए आवासिया । ‘मा मुणीणमुवद्दवो हवउ' त्ति देवया निओगेण न नयरिमज्झे वरिसइ । नागरया य निदिउं पयत्ता । पुणरुत्तं च हीलिज्जमाणेहिं समुप्पण्णकोवानलेहिं भणियमेएहि 'वरिससु देव ! कुणालाए' करडेण इमम्मि भणिए, कुरुडेण भणियं-'दिवसाणि दस पंच य'। पुणो वि भणियं करडेण–मुट्ठिमित्ताहिं धाराहिं' कुरुडेण भणियं–'जहा राई तहा दिवस(वा) ॥ भणिऊण गया साकेयं । नगरी वि सजणवया पन्नरसहिं अहोरत्तेहिं पक्खित्ता समुद्दम्मि । ते वि तइयवरिसे रुद्दज्झाणोवगया मरिऊण उववण्णा सत्तमपुढवीए 15 कालनयरे(रए) बावीससागरोवमाउणो नेरइया जाया । कुणालाविणासकालाओ य तेरसमे वरिसे महावीरस्स केवलं समुप्पण्णं । उवणओ कायव्वो । ॥ करड-कुरुडक्खाणयं समत्तं ॥ 20 20 सम्ममणालोएंतो मच्छियमल्लो व वच्चइ विणासं । आलोएं( यं)तो सम्म फलहीमल्लोवमो होइ ॥८९॥ [सम्यगनालोचयन् मिच्छि मात्स्यि )कमल्लवद् व्रजति विनाशम् । आलोचयन् सम्यग् फलहीमल्लोपमो भवति ॥८९॥] कथमिदम् ? १. ह. क. सं° । 1. १०७ तमपत्रादनन्तरं ह. प्रतिरितोऽपूर्णा । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy