SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २७२] [ सविवरणं धर्मोपदेशमालाप्रकरणम् चक्खिदियक्खाणयं [१११] पुव्वुत्तं जहा माहुरवाणिएण धारिणी दिट्ठा, जहा अ विहियं ति । एवं पञ्चापीन्द्रियाणि अनिरुद्धानि दुःखाय भवन्ति, अतस्तानि शासनीयानि । उप्पत्तियाइचउव्विहबुद्धिसमेया हवंति सुयजोग्गा । भरहाभयाइणो विव (इह) दिटुंता आगमपसिद्धा ॥८३॥ [औत्पत्तिक्यादिचतुर्विधबुद्धिसमेता भवन्ति श्रुतयोग्याः । भरताभयादय इव (ह) दृष्टान्ता आगमप्रसिद्धाः ॥८३॥] "पुव्वमदिट्ठमसुयमवेइयतक्खणविबु(सु)द्धगहियत्था । अव्वाहि(ह)यफलजोगा बुद्धी उप्पत्तिया नाम । भरहसिलपणियरुक्खे खुड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डगमग्गित्थिपय(इ)पुत्ते ।। [भरहसिलमिंढकुक्कुडवालुअहत्थी अगडवणसंडे । पायसअइआपत्तेखाडहिला पंच पिअरो अ॥] महुसित्थमुद्दियंके य नाणए भिक्खुचेडगनिहाणे । सिक्खायं(इ) अत्थसत्थे इच्छाय(इ) महं सयसहस्से" ॥ [११२-१४०. औत्पत्तिकीबुद्धौ रोहकादिकथाः] उज्जेणीए आसण्णे नडगामो । तत्थेगस्स नडस्स भज्जा मया । तस्स सुओ रोहयनामो खुड्डओ । पिउणा अण्णा परिणीया । सा रोहयस्स न सुट्ठ वट्टइ । तेण भणिया-'जइ ताएण कज्जं, ता मम (संमं) वट्टसु' । तीए भणियं-'किं तुमं रुट्ठो 20 काहिस्सि' त्ति ? । अपि च- "यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ?" ॥[ ] तेण राईए पिया भणिओ-'एस पुरिसो'त्ति । एवं सुणिऊण सो चिंतेइ–'अव्वो ! D:\mala.pm512nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy