SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २७७] [सविवरणं धर्मोपदेशमालाप्रकरणम् [श्रोत्रेन्द्रिय-घ्राणेन्द्रिय-जिह्वेन्द्रियपरवशाः क्षयं यान्ति । यथा भद्रा राजसुतः सोदासो यथा च नरनाथः ।।८२॥] भावार्थस्तु त्रिभ्यः कथानकेभ्योऽवसेयः । तानि चामूनि [१०८. श्रोत्रेन्द्रिये भद्राकथा] वसंतउरे नयरे सत्थवाहमहिला भद्दा नाम पउत्थवइया । पुप्फसालो य गंधव्विओ अच्चंतविरूवो, गेएण पुणो किन्नरो । तेण य नियविण्णाणेणावज्जिओ नगरलोगो । भद्दादासीओ य कारणंतरपट्ठियाओ तस्स सद्दायण्णणखित्तचित्ताओ चिरकालस्स पत्ताओ । अंबाडियाहिं भणियमेयाहिं—'सामिणि ! मा कुप्पसु कालाइक्कमे कारणेण, जमज्जमम्हेहिं सुयं तं पसूणं पि लोहं जणेइ, किं पुण सयण्णविण्णाणं?' | 10 संजायकोउयाए भणियं भद्दाए–'जइ एवं ता दंसेह एवं' । अण्णदियहम्मि नगरदेवयाए महूसवे पयट्टा भद्दा सह चेडीहिं । पूइया देवया । गंधव्विओ य गाइऊण पसुत्तो अंगणे दरिसिओ चेडीहिं । तओ तं पुलइऊण निट्ठयं भद्दाए । एत्थंतरम्मि विबुद्धो एसो । कहियं पासवत्तियनरेहिं सत्थवाहमहिलाए तं निंदियं । संजायमच्छरेण य विरइया सत्थवाहकहा । किं च लोहाइसु लिहियं ति "जाणामि तुज्झ विरहे दिप्पंतहुयासणं पवज्जामि । मा हिययपंजरत्था तुमं पि डज्झिहिसि बीहेमि ॥ वायाए किं व(च) भण्णउ ? कित्तियमेत्तं व(च) लिक्खए लेहे ? । तुह विरहे जं दुक्खं तस्स तुमं चेव गहियत्था । मम विरहानलतवियं देहमिमं सुयणु ! संगमजलेण । उण्हविऊण समत्था मुत्तूण तुमं कओ अण्णा ?" ॥ अण्णदियहम्मि भणाविया भद्दा-'सारवेसु घरं, ठवेसु मंगलकलसे, बंधसु वंदणमाला' । राईए य सत्तमभूमियपासाओवरि पसुत्ताए पढिया सव्वा वि भत्तुणो कहा। जाव इमा गाहा कयमंगलोवयारो एसो दारेण पवेसए नाहो । 25 सहसा अब्भुटुंती पडिया पत्ता य जमगेहं ।। 15 20 D:\mala.pm512nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy