SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २६४] [ सविवरणं धर्मोपदेशमालाप्रकरणम् ___ एवं भणिओ अमुणिऊण से वंकभणियं पयट्टो एसो । अण्णदियहम्मि अत्थमिए दिणनाहे, मउलिएसु पंके(कए)सु , विसट्टेसु कुसुमायरेसु , पइ(य)ट्टे दइयायणे, दिण्णेसु संझापईवेसु , आणंदिएसु थीकुलेसु , हरिसियासु पुंसलीसु , गया एसा निययमंदिरुज्जाणे । तओ रम्मयाए काणणाईण संजायवम्महाए देट्ठो पंथियजुवाणओ। 5 पुलइओ साणुरागं । तओ चंदमुद्दिसिऊण भणियमणाए त्ति "तणुयतणु ! अथिरदसण ! नयणाणंदयर ! कह व दिट्ठो सि । पंथिय ! घरणि क्खु अहं न वससि अब्भत्थिय ! नमो तं(ते)" | मुणियभावत्थेण य भणियमणेणं ति "नयणाणंदो चंदो जो सुंदरि ! पणमिओ तए कह वि । सो होइ तुज्झ वरओ थिरनिवसंतो किमच्छेरं?" ॥ मुणियमणविज्जा(यप्पा)ए य नीओ निययमंदिरं । एवं च ताण ससंकं विसयसुहमणुहवंताण समइक्कंतो कोइ कालो। अण्णदियहम्मि दिट्ठो तरुणजुवाणओ व(न)च्चंतो। चलसहावत्तणओ य इत्थियाणं पट्टविया तम्मि साणुरागा दिट्ठी दूइया । नच्चणविरामे आगओ तीए णुमग्गेणं । दिण्णमासणं, पक्खलायि चलणा, गहिया हत्थे, एत्थंतरम्मि 15 पत्तो पढमजारो । ईरिसं च भणियमणेण-'किमयं ?' । अभेण्णमुहरागाए भणियं बंधु मईए–'धणवाहागमणवद्धावणयनिमित्तं कडयं हत्थाओ गिण्हिउमिच्छइ' । अण्णदियहम्मि कयविलियं दट्टण सरोसं भणियमणेण–'आ पापे ! किमेयं?' । सहिए भणिअं "मह पुरउ च्चिय डक्का पंकयमाया(मग्घा)इरीए भमरेण । अहरं पलोइऊणं बालय ! मा रूससु इमीए" ॥ 20 इय एवंविहअसमंजसाणि दट्ठण तीए सो विरओ नियगेहं पट्ठविओ। सावि गया तेण सह, पंथे य रच्छोहमित्ताओ य निययभत्तारं आगच्छंतं दट्ठण भणिओ अणाडो रोविरीए–'वच्चसु इण्हि' । गओ एसो । दिट्ठा भत्तुणा वि कलुणं रुवंती, पुच्छिया तेण–'किमेयं ?' । तीए भणियं–'तुहागमणं सुच्चा सम्मुहमुवागच्छंतीए तुह दंसणेण आणंदबाहपूरो जाओ' । तओ तीए दो वि [रोविं]तीए इक्केण रुण्णेणं तोसिय त्ति । 25 अओ एयासु विरमियव्वं ति । १. ह. °सिटे । २. क. पलोइओ । ३. क. °सु पुच्छिय । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy