SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ युवतीनां गुह्याकथने काकजङ्घकथा ] [२५७ [साध(कथ)यति यो हताशो गुह्यं युवतीनां चलस्वभावानाम् । कोकासेन समेतो लभते दुःखं काकजङ्घवत् ॥७६॥] कथमिदम् ? [१०२. युवतीनां गुह्याकथने काकजङ्घकथा ] सग्गनयरितुलियाए उज्जेणीए जियारी राया जिणवयणविहण्णू जिणसाधुपूयारओ 5 परमसावगो । तस्स य चत्तारि रयणभूया सावगा । एगो महानसिओ सो एरिसं पागं जणेइ, जइ कज्जं जिमियमित्तो परिणमइ, पहरेण, दोहिं तेहिं, दिवसेणाहोरत्तेण, दोहि, तेहिं, अद्धमासेण, मासेण, उदुणा, अयणेण, संवच्छरेण वा । विइओ य अब्भंगेइ, सो तेल्लकुडवं सरीरे छोढूण नीणेइ वा ण वा । तइओ सेज्जापालओ, सो तारिसं सिज्जं रएइ, जइ कज्जं पढमजामे विउज्झइ, दोसु , तिसु , राईविगमे वा, दोसु तिसु 10 दिणाईएसु । चउत्थो सिरिघरिओ, सो जइ कज्जं, भंडागारं दाएइ वा न वा । एवं च तस्स राइणो तिवग्गसारं जिणधम्माणुट्ठाणसहलीकयमणुयभवं जीवलोगसुहमणुहवंतस्स समइक्तो कोइ कालो । न य एगेणावि सुएण संजुत्तो । निव्विण्णकामभोगो पव्वइउकामो चिट्ठइ । इओ पाडलिपुत्ताओ आगंतूण रोहिया नगरी जियसत्तुणा । तहाविहभवियव्वाए य समुप्पण्णसूलो राया परिचत्ताहारो नमोक्कारपरो मरिऊणोववण्णो 15 देवलोए । नागरएहि य समप्पिया जियसत्तुणो नगरी । सद्दाविया चत्तारि वि सावगा। तेहिं दावियाणि निययविण्णाणाणि । नवरमेगेण एगाओ जंघाओ तेल्लं न णीणियं । भणियं च–'जो मए सरिसो होज्जा. सो नीहारिही तेल्लं' । सो य तेल्लेण दढजंघो कालंतरेण य कागजंघो वि नामं कयं । ते य ते धरिजंता वि न ट्ठिया, कालाणुरूवकयकायव्वा महाविभूईए पव्वइया । कोंकणयविसए वेसमणपुरसंकासं सोप्पारयं नगरं । तत्थ य रहगारदासीए बंभणेण जाओ दारओ । कयं च से नाम कोक्कासो त्ति । सो य अच्चंतमेहावी । रहगारो य निययपुत्ते सिक्खवेइ । तेण य मोणव्वयं गहियं 'मा ममं न सिक्खवेह' त्ति । ते य मेहाविणो न गेण्हंति । कोक्कासेण पूण सविसेसं गहियं ति । अपि च"वाजिवारणलोहानां काष्ठपाषाणवाससाम् । 25 नारीपुरुषतोयानामन्तरं महदन्तरम्' ॥[ ] 20 १. ह. क. °य । २. क. अवणिज्जा । ३. क. काम । ४. ह. क. वारु । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy