SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २५४] [सविवरणं धर्मोपदेशमालाप्रकरणम् "जम्मंतरसुकयसमज्जियाई पावंति केइ सोक्खाई। ___पावेण केइ दुक्खं ता धम्म कुणह जिणभणियं" ॥ देवस्स य(प)बोहिंतस्स वि न बुज्झइ । तओ चिंतियमणेण–'जावाऽऽवयं न पत्तो, तावेसो न बुज्झइ' । अवि य "सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् । आपद्गता निर्गतयौवनाश्च, आर्ता नरा धर्मपरा भवन्ति" ॥[ ] तओ अव्वत्तवेसधारी घेत्तूण चत्तारि करंडए उज्जाणे अभिरमंतस्स गंधव्वनागदत्तस्स समीवे गंतुं पयत्तो । मित्तेहिं पुच्छिएण कहियं देवेण–'एते सप्पे' । तेहिं पि कहियं नागदत्तस्स–'एस सप्पे कीडावेइ' । वाहरिऊण भणिओ देवो–'तुमं मम 10 सप्पेहिं रमसु , अहं पि तुह सप्पेहिं' । देवेण रमाविऊण से सप्पा मुक्का । खद्धो वि न घारिओ । तओ विलक्खिएण भणियं नागदत्तेण–'अहमे[ए] हि तुह विसहरेहि रमामो' । तेण भणियं-'अच्चंतभीसणा मे सप्पा, न तरसि एतेहिं रमिउं' । पुणरुत्तं च भणंतस्स मेलिऊण भणिया से सयणमेत्तबंधुणो–'वारेह नागदत्तं' । जाहे तेहिं वि वारिओ न विरमइ, तओ लिहिऊण मंडलं चउद्दिसिं वहिऊण करंडए कोहाइ15 सारिच्छयाए सप्पे पसंसिउमाढत्तो त्ति । अवि य गंधव्वनागदत्तो इत्थ सप्पेहिं खिल्लिउँ ईहइ । सो जइ कहिं वि खज्जइ इत्थ हु दोसो न कायव्वो ॥ तरुणदिवायरनयणो विज्जुलयाचंचलग्गजीहाओ(लो) । घोरमहाविसदाढो उक्का इव पज्जलियरोसो ॥ डक्को जेण मणूसो कयाकई वा ण जाणइ सुबहुं पि । अद्दिस्समाणमच्चू कह घेच्छसि तं महानागं ? ॥ मेरुगिरितुंगसरिसा अट्ठफणो जमलजुयलजीहालो । दाहिणपासम्मि ठिओ माणेण वियट्टए नागो । डक्को जेण मणूसो थद्धो न गणेइ देवराई(यं) पि । 25 तं मेरुपव्वयनिभं कह पेच्छसि तं महानागं ? ॥ 20 १. ह. क. पि । २. ह. क. °ओ। ३. ह. क. °च्चु । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy