SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २४४] [ सविवरणं धर्मोपदेशमालाप्रकरणम् [ ९६. नमस्कारप्रभावे श्रावकसुतकथा ] कथमिदम् ?–गयपुरे समहिगयजीवाजीवाइपयत्थो संकाइमलरहियसम्मत्ताइमहारयणालंकिओ जिणसाहुपूयारओ जिणभद्दो नाम सावगो । पुत्तो से जक्खदिण्णो । सो य सावयकुलुब्भवो वि जम्मंतरजणियपावकम्मोदएण हिंसओ अलियवाई 5 चोरो परदारी जूअयरो मत्तवालओ कुणिमाहारो परवसणकारी निर्द्धधसो लुद्धो निक्करुणो थद्धो माणी अणप्पणो त्ति । अवि य देहो व्व दोसनिलओ उव्वियणिज्जो जयम्मि सप्पो व्व । रिट्ठो व्व छिड्डघाई भयजणओ भीमरक्खो व्व ॥ एवं च लोगावगारविसपायवो व्व पत्तो जोव्वणं । विगो (णा) सिओ जणयविहवो । 10 मरणपज्जवसाणयाए जीवलोयस्स मरणसमए गरहणापुव्वयं भणिओ जणएण'अणुचिओ चेव चिंतामणी पावस्स, तहा वि सुयसिणेहेण भणामो - आवयकाले नमो अरहंताणं नमो सिद्धाणमेवमाइणो पंचनमोक्कारमहामंतो सुमरियव्वो' । सावगोवि आगमविहिणा मोत्तूण देहं गओ देवलोगं । सुओ वि णासियघरविहवो पच्छा घरपरिवाडीओ कुच्छियकम्माणि काउमाढत्तो । दिट्ठो कावालिएणं 'जोगो'त्ति भणिओ15 ‘भद्द ! कीस निव्वावारो चिट्ठसि ?' । तेण भणियं - 'किं करेमि ?' । कावालिएण भणियं - 'जइ मज्झ आणं करेसि, तओ ते विहेमि जहिच्छियं दव्वं' | 'महापसाओ'त्ति भणंतो पयत्तो मसाणाभि (हि) मुहं सह कावालिएण । पत्ता दुरहिगंधभूमिं निवडिय - सवसयसमाउलं किलकिलंतनाणाविहभूयगणसमद्धासियं मासावलुद्धकरकरायमाणधट्ठरिट्ठाणुगयं वियरंतघोररक्खसपिसायडाइणीनिरंतरं पिइयवणं । जं च, अवसाणं पिव 20 जीवलोगस्स, खित्तं पिव पावरासिणो, कुलहरं पिव कयंतस्स, वीसामट्ठाणं पिव मच्चुणो, निवासो विव महापावपब्भारस्स त्ति । अवि य I "मारेसु विससु छिंदसु मंसं रुहिरं च गेण्ह एताओ । सुव्वंति जत्थ सद्दा अइभीमा रक्ख - भूयाणं" ॥ तओ आणाविओ अक्खयमडयं । तेण वि तद्दिवसोलंबियं आणीयं मडयं । 25 एत्थंतरम्मि अत्थमिओ कमलिणीनाहो, वियंभिओ संझाराओ, समुच्छलिओ बहलतमो, D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy