SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २३४] [सविवरणं धर्मोपदेशमालाप्रकरणम् इह लोए फलमिणमो परलोए सुरभवो य मोक्खो य । पालेसु सव्वमिणमो सविसेसं साहुणो सव्वे ।। अन्नं च- गहभूयजलणतक्करपिसायवेयालडाइणिकयाणि । इतिपरचक्कविसहरदुब्भिक्खभयाणि न हवंति ॥ जायइ सिवमारुग्गं किं बहुणा ? सव्वकज्जनिप्फत्ती। विहरंति जत्थ मुणिणो जणाण चिंतामणिसरिच्छा" ॥ तओ से संजायामरिसस्स न परिणयं गुरूण वयणं ति । अवि य अइसुंदरं पि भणियं कोवं वड्डेइ मूढपुरिसस्स । अहिणो खीरं पि विसं दिन्नं परिणमइ किं चोज्जं ? ॥ नासेइ दोसजाणं( लं) गुरूवएसो गुणीण सूर व्व । वड्डइ नूणं तं चिय खलाण ससिकिरणनियरो व्व ॥ सलिलं पिव गुरुवयणं कण्णावडियं जणेइ मूढस्स । सूलं जोग्गस्स पुणो सोहं चिय तालपत्तं व ॥ 'जइ सत्तण्ह दिणाणं परओ पेच्छामि एत्थ भो ! समणं । तं बंधुसमं पि अहं मारिस्सामो न संदेहो' ॥ तओ उज्जाणगया भणिया सूरिणा साहुणो–'भो भो ! किमेत्थ कायव्वं ?' । एक्केण भणियं-'विण्हुकुमारसाहुवयणाओ उवसमिस्सइ नमुई, ता सो वाहिप्पउ । सो य अंगमंदि(द)रे सेले तवं तप्पंतो चिट्ठइ, ता जो विज्जाबलेण गंतुं समत्थो सो वच्चउ' । एक्केण मुणिणा भणियं-'अहमागासेण वच्चामि, आगंतुं न सक्कुणोमि' । 20 गुरुणा भणियं-'विण्हुकुमारो च्चिय आणेइ' । ‘एवं' ति पडिवज्जिऊण उप्पइओ आगासं । खणमेत्तेण य पत्तो तमुद्देसं । 'अव्वो ! किं पि गरुयं संघकज्जं, तेणेव वासारत्तम्मि आगओ' । तओ पणमिऊण विण्हुसाहुं सिट्ठमागमणपओयणं । थेववेलाए य तं घेत्तूण साहुं पयट्टो आगासजाणेणं मुणी पत्तो गयपुरे । वंदिया मुणिणो । तओ साहु समेओ गओ विण्हुसाहू नमुइणो दंसणत्थं । तं मोत्तूण वंदिओ सव्वेहिं पि 25 महानरिंदाइएहिं । सुहासणत्थस्स धम्मकहाइपुव्वयं विण्हुणा-'वासारत्तं जाव चिटुंतु मुणिणो' । तेण भणियं-'किमेत्थ पुणरुत्तोवण्णासेणं?, पंच दिवसाणि चिटुंतु' । तेण 15 D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy