SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २३२] [सविवरणं धर्मोपदेशमालाप्रकरणम् जो विगयरागदोसो सव्वण्णू तियसनाहनयचलणो। सब्भूयवत्थुभणिरो सो पुज्जो तिहुयणस्सावि ॥ अवि य- "कश्चिद् रागी भवति हसितोद्गीतनृत्तप्रपञ्चैः, प्रद्वेष्ट्यन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभवनमतः सर्ववित् त्वं विरागः" ॥ अग्गिहोत्तं पि पाणाइवायाइजुत्तत्तणओ न सुंदरं ति । अपि च"षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनात् न्यूनानि पशुभिस्त्रिभिः" ॥ [ ] 10 दिया वि रागादिदोसरहिता पसंसिज्जंति । ताण दिन्नं महाफलं, रागाइजुत्ताण पुणासुंदरफलं ति । अवि य "दाणस्स नत्थि नासो आहम्मिय(ए) धम्मिए य दिण्णस्स । आहम्मिए अहम्मं धम्मं पुण धम्मिए होइ" ॥ इय एवमाइबहुविहवियप्पसयसंकुलम्मि वायम्मि । सो चेल्लएण विजओ विउसाणं मज्झयारम्मि । तओ छिद्दावलोयणपरस्स संपत्तो वासारत्तो । उम्माहिओ विरहियणो, वियंभिओ सिसिरमारुओ, वित्थरिओ घणयरवो, पणच्चिओ बरहिगणो, हरिसिओ कासयजणो, ठाणट्ठिओ पहियजणो, पणट्ठो चंदुज्जोओ, न विहरिओ मुणिगओ त्ति । इय एरिसघणसमए मुणीण कोवेण मग्गिओ राया । रज्जं सचिवेण दढं जागट्ठा कइवयदिणाणि ।। रज्जट्ठियम्मि सचिवे पत्ता सव्वे वि आसमा तत्थ । वद्धावया सहरिसा मुत्तूणं नवर जिणमुणिणो ।। संभरियपुव्ववेरो हक्कारेऊण भणइ सो साहू । तुब्भे त्थ महापावा जे निंदह सव्वपासंडे । 25 गुरुणा सो संलत्तो "न वयं पाव"त्ति तह विहाणाओ । न य निंदामो वय(इ)णो रागदोसाए विरहाओ । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy