SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [२२७ सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ] वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्कलक्खणअणुसयवयणोवसत्तीए ॥ पलिओवमट्ठिईया निहिसरिसा नाम तेसु खलु देवा । तेसिं ते आवासा सुकीलया हीवच्छाया । एए ते णव णिहओ(हिणो) पभूयधणकणगरयणपडिपुण्णा । जे वसमणुवत्तेन्ति सव्वेसिं मणुयपालाणं । नवजोयणवित्थिण्णा नव निहिओ अट्ठजोयणुस्सेहा । बारसजोयणदीहा हियइच्छियरयणसंपुण्णा । 15 चक्काइयाणि चोद्दस रयणाणि हवंति चक्किणो तस्स । नामेण सरूवेण य अहक्कम कित्तइस्सामो ॥ [१] अरयसहस्साणुगयं पयन्नधारं फुडंतरविसरिसं । चक्कं रिउचक्कहरं दिव्वममोहं रयणचित्तं ।। [२] निद्दलियसव्वरोगं लोइयगयणं मियंकबिंबं व । उदंडपुंडरीयं दिव्वमिणं दुइयरयणं से ॥ [३] दरियारिमत्तमायंगकुंभनिद्दलणपच्चलं दिव्वं । जमजीहतिक्खधारं रयणविचित्तं सहइ खग्गं ।। [४] निम्मुण्णयसमकरणं परबलनिद्दलणपच्चलं दिव्वं । दंडरयणं विरायइ अहिट्ठियं जक्खनिवहेण ।। [५] चम्मरयणं अभेज्जं सज्जणचित्तं व जणियजयहरिसं । संठा(छा)इयधरणियलं सुपसत्थं सहइ चक्किस्स ।। [६] चिंतामणिसंकासं मणिरयणं सीसरोगनिद्दलणं । __ विप्फुरियकिरणनिद्दलियबहलतमतिमिरनिउरंबं ।। [७] नियकंतितुलियससिसूरतेयपायडियनहयलाभोगं । दिव्वं कागणिरयणं लंछियकरितुरगपाइक्कं ।। 20 १. क. निट्ठवणं । २. क. तेयं । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy