SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २२२] [ सविवरणं धर्मोपदेशमालाप्रकरणम् बहुविग्घं दियहं, चंचला रिद्धी, सुविणोवमं पेमं, दुल्लहा आरियखेत्ताईसंपया, मिच्छत्तमूढो जणो, दारुणमण्णाणं, निदिओ पमाओ, परिहायंति भावा, थेणीहोंति आगयाइं, अप्पविरियाओ ओसहीओ, कामभोगाउरा लोगा, सव्वहा, किं बहुणा ? न मोक्खसोक्खाहितो अण्णं सुहमत्थि त्ति । अवि य "नारयतिरियनरामरगईसु नीसेसदुक्खतवियाण । मोत्तूण सिद्धिवसहिं जियाण सरणं न पेच्छामि" ॥ तओ हिययट्ठियचित्तपरिणामेण विण्णत्तो गुरू पउमुत्तरराइणा-'भयवं ! जाव विण्हुकुमारं रज्जे अहिसिंचामि, ताव भे पायमूले सफलकरेमि करिकण्णचंचलं मणुयत्तणं पव्वज्जाणुट्ठाणेण । भगवया भणियं-'देवाणुप्पिया ! कायव्वमिणमो 10 भव्वसत्ताण, ता मा पडिबंधं कुणसु' । पुणो वि पणमिऊण गुरुं पविट्ठो नयरिं । वाहरिया मंतिणो, सह पहाणपरियणेण विण्हुकुमारो य–'भो भो ! निसुयं चिय तुब्भेहिं संसारासारत्तणं । वंचिओ हं एत्तियं कालं, जं सामण्णं नाणुट्ठियं, ता संपयं विण्हुकुमारं रज्जे अहिसिंचिय गिण्हामि पव्वज्जं' । तओ विण्णत्तं कुमारेण–'ताय ! अलमिमेहिं किंपागोवमेहिं भोगेहि, तुह चरियमेवाणुचरिस्सामो' । तओ जाणिऊण से 15 निच्छयं वाहरिओ महापउमो-'पुत्त ! पडिवज्जसु रज्जं, जेण पव्वयामो' । तेण भणियं-'तायमेवाणुचरिस्सामो, अहिसिंचसु विण्हुकुमारं, जेण से भिच्चो हवामि' । राइणा भणियं–'वच्छ ! पुणरुत्तं भणिओ वि न पडिवज्जइ, जेण मए सह पव्वस्सइ' । तओ सव्वोवाहिविसुद्धे वासरे महाविच्छड्डेणं कओ महापउमस्स रायभिसेओ । पउमुत्तरेण वि आघोसणपुव्वयं दवावियं महादाणं, पूइओ समणसंघो, कराविओ 20 सव्वजिणाययणेसु अट्ठाहियामहूसवो । पसत्थवासरे य अणुगम्ममाणो अणेगेहिं नरिंदाइएहिं, सह विण्हुकुमारेण महाविभूईए पव्वइओ पउमुत्तरो । वंदिआ । कया गुरुणा धम्मकहा "चत्तारि परमंगाणि दुल्लहाणि य जंतुणो । माणुसत्तं सुई सद्धा संजमम्मि य वीरियं" ॥ [ उत्त./३/१गा.] 25 तओ खओवसमेण थेवकालं चिय गहिया दुविहा सिक्खा । कालंतरेण य उप्पाडि ऊणं केवलनाणं । महापउमस्स वि उप्पण्णमाउहसालाए चक्करयणं ति। अवि य D:\mala.pm512nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy