SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ बोधे इन्द्रनागकथा] [२११ "जहा लाभो तहा लोभो लाभा लोभो य वट्ट( पवड)इ । दोमासकयं कज्जं कोडीए वि न निट्ठियं" ॥ [ उत्त./८/१७गा.] फलसंकसा विसया। पिसायाणुकारिणो बावीसं परीसहा । भत्तपाणाणि एसणिज्जाणि । अ(णिच्च)पयाणगसरिसो णिच्चुज्जमो, रयणिजामदुगं सज्झाओ, पुरपत्ताणं च मोक्खसुहं ति । "न वि अस्थि माणुसाणं तं सुक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहमवगयाणं" ॥[वि.सा./८५६] लिहियक्खराण सरिसं सुत्तं ति । सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । धणसत्थाह-जिणाणं निसुणंतो लहइ निव्वाणं ॥ ॥धणजिणक्खाणयं समत्तं ॥ 40 एक्केण वि मुणिवयणेण केई बुझंति इंदनागो व्व । अन्ने पुण बहुएहिं वि न बंभदत्तो व्व नरनाहो ॥६२॥ [एकेनापि मुनिवचनेन केचन बुध्यन्ते इन्द्रनागवत् । अन्ये पुनर्बहुभिरपि न ब्रह्मदत्तवन्नरनाथः ॥६२।।] [८७. बोधे इन्द्रनागकथा] कथमिदम् ? वसंतरं नयरं । तत्थ इब्भकुलमेक्कं मारिणा समुच्छाइयं । एगं दारयं इंदनागाहिहाणं मोत्तूण गेहं च लोगेण भिंदेहिं चइयं । सो वि दारओ कह कह वि मंडलविवरण नीहरिओ । इब्भसुओ त्ति काऊण अणुकंपाए जीवाविओ लोगेहिं । पणट्ठरोगेण य 20 चिंतियमणेणं ति । अवि य "न वि दड्ड( ढं) बाहिति ममं दारिहाईणि तिव्वदुक्खाणि । निअवासपरिभवो जह नरयाणलविब्भमो दूरं" ॥ [ ] १. ह. क. णिज्जु । २. ह. क. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy