SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २०८] [सविवरणं धर्मोपदेशमालाप्रकरणम् "मणगं पडुच्च सिज्जंभवेण निज्जूहिया दसऽज्झयणा । वेयालिया प(य) ठविया तम्हा दसकालियं नाम ॥ [ ] आयप्पवायपुव्वा निज्जूढा होइ धम्मपण्णत्ती । कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा ॥[ ] सच्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धीओ। अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ [ ] बिइओ वि य आएसो गणिपिडगाओ दुवालसंगाओ । एयं किर निज्जूढं मणगस्स अणुग्गहट्ठाए" ॥[ ] तओ छहिं मासेहिं पढिऊण मओ समाहीए मणगो देवलोगं गओ । अवच्च10 नेहाओ कओ गुरुणा अंसुवाओ त्ति । अवि य 'छम्मासेहिं अहीयं अज्झयणमिणं तु अज्जमणएणं । छम्मासे परियाओ अह कालगओ समाहीए ॥[ ] आणंदअंसुवायं कासी सेज्जंभवा तहिं थेरा । जसभहस्स य पुच्छा कहणा य वियारणा संघे" ॥[ ] 15 अओ भण्णइ-अव्ववच्छेयत्थं जोगे सीसे पव्वावेज्ज पभवसूरी वेत्ति । सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं ।। सेज्जंभव-पभवाणं निसुणंतो लहउ सामण्णं ।। ॥पभव-सिज्जंभवक्खाणयं समत्तं ॥ 20 दव्वाडवी य भावाडवी य दव्वाडवीए दिटुंतो । धणनामसत्थवाहो इयरीए होइ तित्थयरो ॥६१॥ [द्रव्याटवी च भावाटवी च द्रव्याटव्यां दृष्टान्तः । धननामा सार्थवाहः, इतरस्यां भवति तीर्थकरः ॥६१॥] कथमिदम् ? १. ह. क. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy