SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 २०२] [ सविवरणं धर्मोपदेशमालाप्रकरणम् न च प्रत्यक्षादिना प्रमाणेनासौ गृह्यते, इत्यलं तद्विषयस्तेन 'अव्वो ! पियामहाणुकारी एस खडिक्करो' संजायासंकेण भणियं सागरचंदे - " तत्र यदुक्तं भवता तदसद्, यतः कार्यद्वारेण प्रत्यक्षेणापि धर्माधर्मौ गृह्येते इति । उक्तं च " धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं, धर्मेणैव भवन्ति निर्मलयसो विद्याऽर्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः " ॥ [ ] अन्यच्च- “नियरूवोहामियखयरनाहमयणो व्व केइ दीसंति । मंगुलरूवा अन्ने पुरिसा गोमायुसारिच्छा ॥ परिमुणियासेससत्थसुरमंतिविब्भमा के पि । अण्णाणतिमिरछन्ना अण्णे अंध व्व वियरंति ॥ संपत्ततिवग्गसुहा एक्के दीसंति जणमणाणंदा । परिवज्जियपुरिसत्था उव्वियणिज्जा विसहरु व्व ॥ धरियधवलायवत्ता बंदियणउग्घुटुपयडमाहप्पा । वच्चंति गयारूढा अण्णे धावंति सिं पुरओ ॥ पण (ई)ण पूरियासा निम्मलजसभरियमहियलाभोगा । अण्णे उ कलंकिल्ला पोट्टं पि भरंति कह कह वि ॥ अणवर ताण वि वड्ढड् दव्वं सुयं व केसिंचि । अण्णेसिमदिताण वि घेप्पइ नरणाहचोरेहिं ॥ इय धम्माधम्मफलं पच्चक्खं जेण दीसए साहू । मोत्तूण अहम्मं आयरेण धम्मं चिय करेसु " ॥ एवं च सत्थत्थविणोएण जाव कइवयवासराणि चिट्ठेति सूरिणो सागरचंदेण सह, ताव संपत्ता साहुणो कालगायरियमन्निसंता | सागरचंदेण भणियं - ' आगओ को अज्जओ, तेणागंतुकामो सिट्टो सूरी' । थेववेलाए य वियारभूमी आगच्छंतं दट्ठूणा25 यरियमब्भुट्ठिओ पाहुणयसाहूहिं, वंदिओ भावसारं । संजायासंकेण पुच्छिया ते १. ह. संपच्छ्रि, क. रूपच्छ्रि । २. ज. अन्ने । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy