SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २००] [ सविवरणं धर्मोपदेशमालाप्रकरणम् इत्थीए वेलं चरियं मायामयमयणदोसदुल्ललियं । एयाण न एक्केण वि घेप्पइ तियसासुरेहिं पि" || तओ घेत्तूण जुवलयं, समप्पिऊण अद्धफालाणि पट्टविओ निययघराभिमुहं । अओ न इत्थीए वीससियव्वं ति ।। "सुटु वि जियासु सुट्ट वि पियासु सुट्ठ वि य लद्धपसरासु । अडवीस महिलियास उ वीसंभो नेय कायव्वो ॥1 रज्जावेंति न रज्जति लेंति हिययाई न उण अप्पेंति । छप्पण्णयबुद्धीओ जुवईओ दो वि सरिसाओ" ॥[ ] ता नेव्वाणत्थिणा परिहरियव्वाउ त्ति, एसो धम्मोवएसो त्ति । सुयदेविपसराएणं दियवरतणयस्स सहियं चरियं । भावेमाणो सम्मं जुवईसु विरज्जए जीवो ॥ ॥ दियवरतणयक्खाणयं समत्तं ॥ 10 15 सीहगिरी विव सीसे इच्छाए संठिए णिसेविज्जा । आणाए अवटुंते कालकसूरि व्व मुच्चेज्जा ॥५८॥ [सिंहगिरिरिव शिष्यानिच्छायां संस्थितान् निषेवेत । आज्ञायामवर्तमानान् कालकसूरिरिव मुञ्चेत् ॥५८।।] वइरखुड्डयगुणजाणणत्थं सीहगिरिणा साहुणो भणिया-'मए गामंतरं गंतव्वं, एस ते(भे) वइरखुड्डओ वायणायरिउ त्ति । अवि य "गुणजेद्वेण वि लहुओ गुरुणो वयणाउ इच्छिओ वयरो । सुंदरमसुंदरं वा गुरुणो च्चिय जेण जाणंति" । "सीहगिरिसुसीसाणं भदं गुरुवयणसद्दहंताणं । वइरो किर दाही वायणे त्ति न विकोवियं वयणं" ॥ [ उप./९३ ] सवित्थरमिमं [७९] अक्खाणयं उवएसमालाविवरणाओ नायव्वं । अओ एवंविहे सीसे गिण्हेज्ज, एसो उवणओ। ॥सीहगिरिक्खाणयं समत्तं ॥ 20 १. ह. क. 'याओ। २. ह. क. सं° । ३. ह. क. °णो । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy