SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ युवतिचरिते द्विजतनयकथा] [१९७ खंतीए वट्टमाणा पुरिसा पावंति केवलं नाणं । जह चंडरुद्दसीसो खंदयसीसा य दिटुंता ॥५६॥ [क्षान्तौ वर्तमानाः पुरुषाः प्राप्नुवन्ति केवलज्ञानम् ।। यथा चण्डरुद्रशिष्यः स्कन्दकशिष्याश्च दृष्टान्ताः ॥५६॥] [७६-७७. क्षान्तौ चण्डरुद्र-स्कन्दकशिष्यकथा] जहा उज्जेणीए नयरीए चंडरुद्देण वत्तवीवाहो वणियतणओ पव्वाविओ। जहा पंथे वच्चंता, गुरुणा दंडेणाहयस्स सम्मं सहंतस्स सेहस्स केवलमुप्पण्णं, कय-पच्छायावयस्स गुरुणो य । तहोवएसमालाविवरणे सवित्थरं भणियं । खंदयसीसाणं पि जहा खंतीए केवलमुप्पन्नं, एवं पि सवित्थरं तत्थेव भणियं ति । उवणओ कायव्वो। ॥चंडरुद्दक्खाणयं समत्तं ॥ 10 रमणीयणवेलविया वियड्डपुरिसा वि होति हसणिज्जा । जह दियवरस्स तणओ सिक्खंतो जुवइचरियाई ॥५७॥ [रमणीजनप्रतारिता विदग्धपुरुषा अपि भवन्ति हसनीयाः । यथा द्विजवरस्य तनयः शिक्षमाणो युवतिचरितानि ॥५७।] [७८. युवतिचरिते द्विजतनयकथा ] 15 कथमिदम् ?-सिरिलाडदेसस्स चूडामणिसंकासं संपत्ततिवग्गमहाजणसमद्धासियं भरुयच्छं नाम महानयरं । तत्थ य नियधम्मकम्माणुट्ठाणपरायणो जलणप्पहो नाम पहाणदियवरो । पुत्तो से सोमप्पभो । सो य नियजणयाओ घेत्तूण वेयाइसत्थं, "विज्जासु पुरिसेण असंतुद्रुण होयव्वं' इमं भावितो गतो पाडलिपुत्तं । अहिज्जियाणि समत्थसत्थाणि सव्वहा, संपत्तो चोद्दसण्हं पि विज्जाठाणाण पारं । अण्णदियहम्मि 20 चिंतियमणेणं ति "किं ताए नाणलच्छीए ? सुंदराए वि अण्णदेसम्मि । जा न सदेसविउसेहिं जाणिया दगुदगुव्वा" ॥[ ] १. ह. क. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy