SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [१८९ कालोचितक्रियायां केशिगणधरकथा] तो सो जीवियहेउं वत्थालंकारकुसुमतंबोलं । इत्थीउ घरं पुत्ते रयणाणि उ बंधुसुहिसयणे ।। मणसा वि नेय झायइ मुणि व्व तवनिययसोसियसरीरो । विहरइ धम्मविहूणो नियजीवियकारणा मंती ।। उवणओ कायव्वु त्ति । ॥ सुबंधुकहाणयं समत्तं ॥ अच्चंतपावभीरू रज्जं न लयंति दीयमाणं पि । अभयमहासाला इव जिणसासणभावियमईया ॥५१॥ [अत्यन्तपापभीरवो राज्यं न लान्ति दीयमानमपि।। अभय-महासा(शा)लाविव जिनशासनभावितशरीरौ(मतिकौ) ॥५१॥] 10 जहा अभयकुमारेण सेणिएण दिज्जंतरज्जं न पडिवन्नं, महासालेण य दिज्जतं न पडिवन्नं पावनिबंधणं ति काउं, तहा कायव्वं [७०-७१] । ॥अभयमहा[ साल ]क्खाणयं समत्तं ॥ कालाणुरूवकिरियं सुयाणुसारेण कुरु जहाजोगं । जह केसिगणहरेणं गोयमगणहारिणो विहिया ॥५२॥ 15 [कालानुरूपक्रियां श्रुतानुसारेण कुरुष्व यथायोगम् । यथा केसि( शि )गणधरेण गौतमगणधारिणो विहिता ॥५२॥] कालानुरूपक्रियां पञ्चमहाव्रतादिलक्षणामागमानुसारेण यथा गौतमसमीपे पार्श्वनाथीयकेसि( शि)गणधरेण कृतेति।। [७२. कालोचितक्रियायां केशिगणधरकथा] 20 तं जहा-पाससामिणो तेवीसइमतित्थयरस्स केसिनामो अणेगसीसगणपरिवारो १. ह. क. तव्वम्मि य । २. ह. क. ज. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy