SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [१८७ अभावचरणे सुबन्धुसचिवकथा ] 'एयं ते पिउसंतं जरदंडी खंडं कायमणियाई । एयं नरिंदतणयं पढ़ेसुयरयणमाईयं ॥ ता मा गव्वं काहिसि अप्पाणं जाणिऊण रे जीव !'। महिलाहिं निवो भणिओ एसा तुह साहणं कुणइ ॥ जालगवखेण तओ अप्पाणं पुलइऊण निदंती । ताहे स च्चिय इट्ठा जाया सव्वाण नरवइणो । उवणओ कायव्वो। सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । चित्तकरदारियाए निसुणंतो हवइ गयमाणो ।। ॥चित्तकरदारियाए कहाणयं समत्तं ॥ भावं विणा करेंतो मुणिचिटुं नेय पावए मोक्खं । अंगारमद्दओ विव अहवा वि सुबंधुसचिवो व्व ॥५०॥ [भावं विना कुर्वन् मुनिचेष्टां नैव प्राप्नोति मोक्षम् । अङ्गारमईकवत् , अथवाऽपि सुबन्धुसचिव इव ॥५०॥] कथमिदम् ? [६८] अङ्गारमद्दयकहाणयं जहोवएसमालाए । 15 [६९. अभावचरणे सुबन्धुसचिवकथा] दुइयमक्खाणयं पुण–पाडलिपुत्ते कम्मणभयाओ रसायणत्थं च चाणक्केण चंदगुत्तेण विसभाविओ आहारो पवत्तिओ । अन्नया चंदगुत्तथाले राउक्कडयाए निविट्ठा महादेवी भोत्तुं । तं च दट्ठण भणियं चाणक्केण हा ! दुट्ठ(8)कयं । तओ विवण्णाए पोट्टं फाडिऊण कड्डिओ दारओ । तस्स सीसे से विसेण कओ बिंदू , तं चेव दारयस्स 20 नाम कयं बिंदुसारो । वड्डमाणो य जाओ जोव्वणत्थो । चंदगुत्ते य पंचत्तीभूए सो च्चिय राया संवुत्तो । अण्णया जहाऽवसरं भणिओ सुबंधुनामेण पुव्वमंतिणा-'देव ! जइ वि संपयं अहं तए परिचत्तो, तुह संतिएण य भोइणा संवड्डिओ, ता जं ते परिणामसुंदरं तं मुहक[डु]यं पि भणियव्वं ति । १. ह. ज. गर । २. ह. क. ज. सं° । ३. ह. क. ज. °साणयण । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy