SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १८२] [ सविवरणं धर्मोपदेशमालाप्रकरणम् पडिबुद्धेण सयणेण भणिओ एसो-'धण्णो तुमं, पुज्जंतु ते मणोरहा, करेसु समीहियं' । तओ पवड्डमाणसंवेगाइसओ पव्वइओ वणिओ, पालिऊण सामण्णं गओ निव्वाणं ति ॥ ॥ वणिक्खायणं समत्तं ॥ जायइ विसं पि अमयं सत्तुसु वि पुण्णभायणनरस्स । जह खीरीहूयाओ दाढाओ सुभूमचक्किस्स ॥४७॥ [जायते विषमप्यमृतं शत्रुष्वपि पुण्यभाजननरस्य । यथा खी(क्षी)रीभूता दंष्ट्राः सुभौमचक्रिणः ॥४७॥] ___ [६५. पुण्यप्रभावे सुभूमचक्रिकथा] 10 वसंतपुरे नगरे उच्छन्नवंसो अग्गियओ नाम दारओ । देसंतरं संकममाणो सत्थेण उज्झिओ तावसपल्लिं गओ। संगहिओ दारगो त्ति काऊण जमाभिहाणेण तावसेण । तम्मि पंचत्तीभूए सो चेव दारओ जमदग्गिनामो पसिद्धिमुवगओ । दोण्णि य देवा वेसानरधन्नंतरिनामाणो साधुतावसभत्ता भणंति य–'साधुतावसे परिक्खामो' । सड्डय-सुरेण भणियं-'जो अम्हाण अहमो, तुम्हं पुण सव्वुत्तमो पिरक्खिज्जंतु' । 'एवं' ति पडिवण्णे 15 मिहिलाए नयरीए अभिनवसावगो पउमरहो राया, सो चंपं वच्चंतो वासुपुज्जसमीवे पव्वज्जानिमित्तं । सो य पडिकूलाणुकूलोवसग्गेहिं उवसग्गिओ वि न विपरिणामिओ। अण्णे भणितं-सिद्धपुत्तरूवं काऊण भणिओ जहा–'दीहमाउयं, मा ताव पव्वयसु' । तेण भणियं-'विउला निज्जरा भविस्सइ' । तओ गया जमदग्गिणो समीवं । कयसउणवेसा ठिया से कुच्चम्मि । तओ माणुसभासाए सउणेण भणिया सउणिया20 'हिमवंतमहं गमिस्सामि' । न सा विसज्जेइ । मा अण्णासत्तो तत्थेव चिट्ठिहिसि । सो भण[इ]-'गोघायबंभणघाए निस्सवेमि, जइ तुरियं न आगच्छामि' । सा भणइ-'न एएहिं सवए(हे)हिं पत्तियामि, नवरं जइ एयस्स मुणिणो दुक्कयं पियसि, तो मुयामि' । सो नेच्छइ एयं सवहं काउं। रिसिणा रुटेण गहिया दोण्णि वि हत्थेहिं । पुच्छिएहि य भणियं तेहि-'महरिसि ! अणवच्चो सि' त्ति । १. ह. क. ज. सं° । २. क. ज. ग्नि । ३. ह. क. ज. महि । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy