SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १७४] [सविवरणं धर्मोपदेशमालाप्रकरणम् नारयतिरियनरामरगईसु अट्ठविहकम्ममइलस्स । तं नत्थि संविहाणं जं संसारे न संभवइ ॥ भावियमई वि, तवसोसिओ वि, विण्णायविसयसंगो वि। कम्मवसेणं चलिओ मेरुसरिच्छो वि नियमाओ॥ 'दस दस अहिययरे वा अणुदियहं जइ न जिणवरमयम्मि । बोहेमि तओऽवस्सं विसं वि विसए परिचयामि' ॥ केणइ कालेण भुत्तभोगो पुणरवि जायसंवेगो पव्वइओ। कयं निक्कलंकं सामन्नं । उवणओ कायव्वो। ॥नंदिसेणकहाणयं समत्तं ॥ 10 दुइयपयं सेविज्जसु दव्वाइचउक्कयं समासज्ज । जह संघसाहुसावयवयणाओ अज्ज वयरेण ॥३६॥ [द्वितीयपदं सेवेत द्रव्यादिचतुष्टयं समाश्रित्य । यथा सङ्घसाधुश्रावकवचनात् आर्यवैरेण ॥३६।।] द्वितीयपदं अपवादपदं तत् सेवेत द्रव्य-क्षेत्र-काल-भावानङ्गीकृत्य । यथा सङ्घ 15 वचनात् दुर्भिक्षात् पटविद्यायां निधाय सङ्घो निस्तारितः । साधुवचनादाहृतपिण्डदानेन साधवस्तारिताः । श्रावकवचनात् पुष्पाण्यानीय महिमा कृता । इदमाख्यानकं [५०] सविस्तरं द्विमुनिचरितादवगन्तव्यम् । ॥ वइरक्खाणयं समत्तं ॥ 20 जाणतो वि तमत्थं भत्तीए सुणेज्ज गुरुसमीवम्मि । गणहारिगोयमो विव समत्थसुयनाणजलरासी ॥३७॥ [जानन्नपि तमर्थं भक्त्या शृणुयात् गुरुसमीपे । गणहा(धा)रिगौतमवत् समस्तश्रुतरत्नजलाशिः ॥३७॥] १. ह. क. ज. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy