SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सनिदाने तपसि ब्रह्मदत्तचक्रिकथा] [१६९ इत्थीरयणसहिओ राया । वंदिया सविणयं । समासइयइत्थीरयणचिहुरफासेण चिंतियं संभूयमुणिणा-'अहो ! कयत्थो सणंकुमारो, जो एरिसेण इत्थीरयणेम सह जीयलोयसुहमणुहवइ, ता जइ इमस्स तवस्स फलमत्थि, ता मणुयत्तणे एरिसस्स इत्थीरयणस्स सामी उ होज्जा' । चित्तमुणिणा वारिज्जतो वि कयनियाणो गओ महासुक्के। तओ चुओ समाणो बंभस्स राइणो चुलणीए भारियाए चोद्दसमहासुमिणयपिसुणिओ 5 जाओ बारसमो बंभदत्तो चक्कवट्टी । साहियं भरहं । समुप्पण्णजाईसरणेण य चित्तजाणणत्थं अवलंपि(बि)या एसा पण्हा "दासा दासत्तणे आसी मिगा कालिंजरे नगे । हंसा मायंगतीराएं सोवागा कासिभूमीए ॥ [ उत्त./१३/६ गा.] देवा य देवलोगगम्मि आसि अम्हे महड्डिया" । [ उत्त./१३/७ पू.] 10 जो एयं पण्हं पूरेइ, तं राया रज्जसंविभागेणं पूएइ । न य कोइ पूरेइ । इओ य चित्तदेवजीवो उप्पण्णो पुरिमताले वणियसुओ। समुप्पण्णजाईसरणो अमुणियविसयसंगो वेरग्गमग्गावडिओ गहियसामण्णो पत्तो कंपिल्लं । भणिओ अरहट्टिएणं-'भयवं ! जइ जाणसि, ता पण्हं पूरेसु' । तेण भणियं–'पढसु' । पढिए भणियं मुणिणा ‘एसा णो छट्ठिया जाई अण्णमण्णेहिं जा विणा' ॥ [उत्त./१३/७ उ.] 15 गओ आरहट्टिओ रायसमीवं । पढियं मुणिसमाइटुं । मुच्छिओ राया, समासासिओ चंदणरसाईहिं । केण पण्हा पूरिय त्ति सिटुं अरघट्टिएण-'मुणिणा' । गओ राया तस्स वंदणत्थं, पणमिओ भावसारं । अवि य "तं किं पि अणण्णसमं दिढे इट्ठम्मि होइ मणसोक्खं । जं कहिऊण न तीरइ संकासं निरुवमसुहेण" ॥[ ] सब्भावसारं निमंतिओ मुणी राइणा दिव्वाणुरूवेहि कामेहिं । मुणिणा वि परूविओ संमत्तमूलो मुणिधम्मो, जलभरियघड व्व जलबिंदू न से हिययट्ठिओ । तओ भोत्तूण भोगे अपरिचत्तकामभोगो गओ अहे सत्तमीए नरयपुढवीए । चित्तो वि संपत्तकेवलनो गओ नेव्वाणं ति । उवणओ कायव्वो । ॥बंभदत्तक्खाणयं समत्तं ॥ 20 25 १. क. ज. वी । २. ज. उ। ३. ह. क. ज. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy