SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः ] “नियरज्जमंतिणं उज्झिऊण रज्जं च कामिणीओ य । केणेहि तं ठविओ मुणिणो मंतित्तणे साहू ?" ॥ [ ] तओ जाव दुम्मुहो नमिणो पडिवयणं न देइ । इमं पि अंतरेण भणिओ नमी नग्गइण त्ति । अवि य परिचत्तसव्वसंगो मोक्खनिमित्तं च कुणसि जड़ जंत्तं । ता कीस नं ( निं) दसि मुणी ? अणिदणिज्जं इमं लोए ॥ [ ] जाव य नमी नग्गइणो न देइ उत्तरं, एत्थंतरम्मि भणिओ नग्गई करकंडुण त्ति । अवि य "तवनियमसंयमरए पसत्थसम्मत्तगुणजुए साहू । अहियाओ निवारेंते न दोसवत्तव्वयमुवेइ" ॥ [ आरा./५० ] "रूसउ वा परो मा वा विसं वा परियत्तउ । भासियव्वा हिया भासा सपक्खगुणकारिया” ॥ [ श्रा.दि. / २११ ] मुहमु (म) हुरं परिणयमंगुणं (लं) च गिण्हंति दिति उवएसं । मुहकडुयं मोक्खफलं विरल च्चिय जीवलोगम्मि ॥ एगसमयम्मि सव्वे अवयरिया जम्मणं च संपत्ता । निक्खमणं नाणं सिवपयं च निट्ठवियकम्मंसा ॥ दुरियहरं सुपसत्थं कल्लाणं मंगलं सिवं संतिं । पत्तेयबुद्धचरियं भणियं जिणसासणे एयं ॥ सुयदेविपसाएणं मए वि पत्तेयबुद्धमुणिचरियं । भणियं जहोवइट्टं सिद्धंते गहराईहिं ॥ जो निसुणेइ कयत्थो इत्थी पुरिसो व्व मुक्कवावारो । सो पत्ततिवग्गसुहो निव्वाणसुहं पि पावेइ || ॥ पत्तेयबुद्धचरियं समत्तं ॥ [ १६७ १. जुत्तं । २. ह. क. ज. सं° । D:\mala.pm5\2nd proof 5 10 15 20
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy