SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ देवस्तुत्ये नन्दिषेणसाधुकथा ] [ १५३ तडागं निएऊण अच्चंतविम्हिण पुच्छिओ मंती राइणा - केणेसो माणससराणुका काराविओ तलाओ ? | मंतिणा भणियं - 'देव ! तए' । राइणा भणियं - 'कहं ?' मंतिणा भणियं मासपक्खदिवसवेलापुव्वयं तए अणुणाए । तओ अच्चंतपरितुट्टेण सव्वेसु रज्जनिबंधणेसु कायव्वेसु निउत्तो । उवणओ सबुद्धीए कायव्वो । धर्म्मस्थाश्च त्रिदशानामपि पूज्या भवन्तीत्याह धम्मट्टिया सुदूर पुरिसत्थीओ थुवंति देवा वि । जह नंदिसेणसाहू सुलसा जह नागभज्जा य ॥३२॥ [धर्मस्थितान्(:) सुदूरं पुरुषान् स्त्रीः स्तुवन्ति देवा अपि । यथा नन्दिसेन( षेण )साधुः सुलसा यथा नागभार्या च ॥३२॥] भावार्थ: कथानकाभ्यामवगम्यस्ते चेमे निवसइ जत्थ अहव्वो तत्थ वसंताण कुणइ मरणं पि । अहवा सुक्कइ डालं कमोडओ जत्थ अल्लियइ ॥ [ ४०. देवस्तुत्ये नन्दिषेणसाधुकथा ] समत्थदेसाण तिलयभूए अंगजणवए एगम्मि गामे अच्चंतदारिद्दोवहयाणं पुरिसित्थीणं विडंबणानिमित्तं ससारमणुहवंताण भारियाए समुब्भूओ गब्भो । तम्मिय विसरुक्खे व्व वड्ढमाणे पंचत्तीहूओ जणओ । जायमाणे य तम्मि जणणी व या जममंदिरं। सो उ दारओ अच्चंतपणट्ठरूवलायण्णसोहग्गाइहीणो जायमेत्तो अणुकंपाए 15 गहिओ माउच्छायाए, कयं से नामं नंदिसेणो त्ति । परिपालिओ कंचि कालं, तन्निमित्तेणं सा वि गया अंतयघरम्मि । अवि य 5 I “यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् दर्शयति पाककाले लिम्बफलस्यापि माधुर्यम् ॥ [ ] अवश्यं यौवनस्थेन विकलेनापि जन्तुना । विकारः खलु कर्त्तव्यो नाविकाराय यौवनम् ॥ [ ] 10 पच्छा घरपरिवाडीए भिक्खं भमंतो गहिओ माउलगेण । कमेण य तत्थ 20 नाणाविहपेसणपरायणो पत्तो जोव्वणं ति । अपि च D:\mala.pm5\2nd proof 25
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy