SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १५०] [सविवरणं धर्मोपदेशमालाप्रकरणम् तओ परमभत्तिविण्णाणाइआवज्जिएण भणियं जक्खेण-'भद्द ! वरं वरेसु' । तेण भणियं-'किं तुह दंसणओ वि अन्नो वरो?, तहा वि मा जणं मारेसु' । तेण भणियं–'तुह रक्खणाउ च्चिय सिद्धमिणमो, अण्णं किंचि पत्थेसु' । दारएण भणियं-'जइ एवं, ता जस्स दुपयस्स चउप्पयस्स वा एगमवि देसं पेच्छामि, तं चित्तेज्जामो' त्ति । ‘एवं' ति 5 पडिवन्ने पणमिऊण जक्खं गओ दारओ गेहं। आणंदिओ सव्वो वि विसओ। अओ भण्णइ-जहा से जक्खो भत्तीए सिद्धो, तहा सव्वे वि आराहणीओ भत्तीए आराहेयव्वो । सेसक्खाणयं जहोवएसमालाए । जहा सो सयाणिएण निव(वा)डिओ, जहा य चंडपज्जोएण नगरी रोहिया. जह परंपरागयाहिं इट्रयाहिं उज्जेणियाणियाहिं पागारो कओ, जहा वद्धमाणसामी समोसरिओ, जहा मिगावई उदयणं पज्जोयस्स 10 उच्छंगे दाऊण पव्वइया, तहा सवित्थरं भणियव्वं ।। ॥चित्त[य] रक्खाणयं समत्तं ॥ 15 पररिद्धिदसणाओ तुच्छं नियसंपयं निएऊण । बुझंति केइ पुरिसा दसण्णभद्दो व्व कयपुण्णा ॥३०॥ [पररि(ऋ)द्धिदर्शनात् तुच्छां निजसम्पदं निरीक्ष्य । बुध्यन्ते केचन पुरुषा दशार्णभद्रवत् कृतपुण्याः ॥३०॥] [३६. बोधे दशार्णभद्रकथा] दसण्णपुरे नयेरे रायगुणगणालंकिओ दसण्णभद्दो राया कामिणीयणपंचसयपरिवारो भोगे भुंजतो चिट्ठइ। अण्णया समोसरिओ समुप्पन्ननाणाइसओ भुवणभूसणो वद्धमाणसामी। वद्धाविओ राया निउत्तपुरिसेहिं तित्थयरागमणेण । दिण्णं से मणोरहाइरित्तं पारिओसियं । 20 एत्थंतरम्मि अत्थमिओ चक्कवायपियबंधवो दिवसयरो । विहडियाणि चक्कवायाणि, मउलियाणि पंकयाणि, वियंभिओ संझाराओ, आणंदियाणि इत्थण्ण(त्थीण) कुलाणि, पफुल्लाणि कुमुयगहणाणि, पयट्टो दूइयाजणो । तओ निव्वत्तियासेसपओसकायव्वो 'तेलोक्कसामिणो पायपंकयपणामेण पूयपावो भविस्सामो' त्ति मण्णमाणो कयपंचनमोक्कारो पसुत्तो राया। सुहसम्माणियनिदो य विबुद्धो एसो पहायमंगलतूररवेणं । 'नमो जिणाणं' १. ह. क. ज. सं° । २. क. गरे । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy