SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दाने कृतपुण्यकथा] [१३१ एते सव्वे संसारिणो त्ति अट्टविहकम्ममलमय(इ)ला। अट्ठविहं पुण कम्मं समासओ संपवक्खामि ॥ नाणावरणिज्जं दंसणावरणेज्जं वेयणियं मोहणेज्जं आउयं नाम गोयं अंतराय च । तत्थ नाणावरणिज्जं पंचविहं पण्णत्तं तं जहा-मइनाणावरणिज्जं, सुयनाणावरणिज्जं, ओहिनाणावरणिज्जं, मणपज्जवनाणावरणिज्जं, केवल- 5 नाणावरणिज्जं । जम्मि ओदिन्ने जंतू हेयाहेयं न जाणए वुच्छं तं खलु नाणावरणं । दंसणावरणयं नवहा-चक्खुदंसणावरणं, अचक्खुदंसणावरणं, ओहिदंसणावरणं केवलदसणावरणं.निद्वापणगं च त्ति । सुहपडिबोहा निद्दा दुहपडिबोहा य णिद्दणिद्दा य । पयला होइ ठियस्स उ पयलापयला य चंकमओ ॥ अइसंकिलिट्ठकम्माण वेयणे होइ थीणद्धी । महाणिद्दा दिणचेंतियवावारयसाहणी पायं ॥ जम्मि उदेन्ने जंतू हेयाहेयं न पेच्छए तमिह दंसणावरणकम्मं । वेयणियं सायमियरं च। अट्ठावीसवियप्पं मोहणीयं कोहमाणमयलोभा। चत्तारि चउवियप्पा अणाइभेएण सोलसओ ॥ इत्थीपुरिसनपुंसगवेयतिगं सम्ममिच्छं मीसं च । हासो रई अई भयसोगा तह दुगंछा य ॥ नारयतिरियनरामरआऊकम्मं च चउव्विहं जेण । वेडसष( ख )इल्लो व्व दढं अणवरयं भमइ संसारे ॥ नामं दुचत्तभेयं गइजाइसरीरअंगुवंगाई। बंधणसंघायणसंघयणसंठाणनामं च ॥ तह वण्णगंधरसफासनाम अगरुलहुयं च बोद्धव्वं । उवधायपराघायाणुपुव्वि ऊसासनामं च ॥ १. ज. "उ। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy