SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ दाने कृतपुण्यकथा] [१२९ ___ संजायाणंदाए संपत्तहरिसो भणिओ कयपुन्नओ वसंतसेणाए-'कयवेणीबंधणाए पुहइमंडलमन्नेसावंतीए दुवालसवरिसस्स अज्ज दिट्ठो सि' । नीणियाओ सव्वाओ निययमंदिरे । अपि च "द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः" ॥ [ ] समाढत्तं महावद्धावणयं ति । दिज्जं[त]पाणभोयणवरवत्थाहरणरयणसोहिल्लं । आणंदियपुरलोगं जायं वद्धावणं तत्थ ।। एवं च तस्स रइसंकासाहि सत्तहि वहूहिं सह जंमंतरमहि(ह)रिसिणो दाणेण निव्वत्तियपुन्नाणुभावजिण(जणि)यं तिवग्गसारविसिट्ठजणपसंसणेज्जं अभग्गमाणपसरं 10 परमत्थसंपाडणसयण्हं जीयलोग[सुह]मणुहवंतस्स समइक्कंतो कोइ कालो । अन्नया नीसेसगुणगणालंकिओ अलंकियसुरमणुयपणयपायपंकओ पंकयनिह(हि)त्तचरणारविंदो अरविंदगब्भसंकासवन्नपयडियदिसामंडलो समोसरिओ तेलोक्कमंगलपईवो चउद्दससमणसहस्साणुगम्ममाणो भगवं सिरिवद्धमाणसामी तित्थयरो गुणसिलए उज्जाणे । निव्वत्तियं तियसेहिं समोसरणं । अवयरिया तियसा, निरुद्धं अंबरतलं विमाणमालाहि। 15 वद्धाविओ सेणिओ तित्थयरागमणेण निउत्तपुरिसेहिं । दिन्नं से पारिओसियं । पयट्टो महाविच्छड्डेणं भगवओ वंदणवडियाए, पत्तो तमुद्देसं । वंदिओ तित्थयरो सह गोयमाईहिं अणाविक्खणियमाणंदसुहमणुहवंतो निसन्नो । तहा पत्ता नागरया सह कयपुन्नेणं । पत्थुया धम्मकहा । अवि य "तित्थपणामं काउं कहेइ साहारणेण सद्देण । सव्वेसिं सत्थाणं तेलोक्कदिव्वा( वा )यरो वीरो ॥ जीवा य अजीवा वि य दुविहो लोगो समासओ भणिओ। तत्थाजीवा तिविहाधम्माधम्मा तहा गयणं ॥ जीवा वि य दुवियप्पा सिद्धा संसारिणो य नाइ( य )व्वा । सिद्धा पण्णरसविहा तित्थातित्थाइभेएणं ॥ १. ज. °उ । २. ह. क. रि । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy